राज्य

संतसेवालालमहाराजः मानवतावादी, वैज्ञानिकः च धर्मनिर्पेक्षः आसन् –

प्राचार्य डॉ. बबन पवार

परभणी। अत्र स्थिते शारदामहाविद्यालये संतसेवालालमहाराजस्य २८६-वीं जयंती राज्यशास्त्रविभागस्य आयोजनेन समाचरिता। अस्य कार्यक्रमस्य अध्यक्षः प्राचार्य डॉ. बबन पवार आसन्। प्रमुखपाहुणयः डॉ. गणेश सोळंके, डॉ. सुरेश खिस्ते, उपप्राचार्यः डॉ. श्यामसुंदर वाघमारे, गुणवत्ताहमीकक्षस्य समन्वयकः डॉ. संतोष नाकाडे च विचारमञ्चे आसन्

एते अवसरः डॉ. बबन पवार अवदत् यत् संतसेवालालमहाराजस्य विचारधारा मानवतावादी, धर्मसुधारकः वैज्ञानिकश्च आसीत्। बंजारसमाजः भारतं न केवलं अपि तु सम्पूर्णे आशियाखण्डे, अफ्रीखण्डे च व्यवसायनिमित्तं परिभ्रमणं कुर्वन् आसीत्। अस्मै समाजाय आधुनिकविचारस्य आधारं संतसेवालालमहाराजः अददात्। अतः ते केवलं बंजारसमाजस्य न अपि तु सम्पूर्णस्य मानवजातेश्च न्यायं, समतां, सद्भावनां च प्रदर्शयन्तः महापुरुषाः आसन्।

न्यायः, समता, बन्धुत्वं इत्येषु आधारितं समाजरचनां निर्माणं कर्तुं अहोरात्रं प्रयासं कुर्वन्तः, कोपं परित्यज्य प्रेमपूर्वकं व्यवहारं कुर्वन्तः, सर्वेषु प्राणिमात्रेषु करुणां कुर्वन्तः, वृक्षान् रोपयन्तः, वृक्षान् संरक्षयन्तः च, एषः महान् समाजोपयोगी सन्देशः ते प्रदत्तवन्तः।

एते अवसरः डॉ. सुरेश खिस्ते अपि संतसेवालालमहाराजस्य जीवनस्य कार्यस्य अवलोकनं कृतवान्। अस्य कार्यक्रमस्य प्रारम्भिकं भाषणं डॉ. अविनाश पांचाळ कृतवान्, धन्यवादः सुरेश जयपुरकर कृतवान्।

अयं कार्यक्रमः सफलं कर्तुं भगवान् रिठाड, संतोष एडके च परिश्रमं कृतवन्तौ। अस्मिन कार्यक्रमे महाविद्यालयस्य विद्यार्थिनः, प्राध्यापकवृन्दः, शिक्षकेतरकर्मचारिणश्च बहुसंख्यया उपस्थिताः आसन्।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button