Uncategorizedराज्य

जय शिवाजी जय भारत पदयात्रा’

बहुसंख्यकाः छात्राः, युवकाः नागरिकाश्च सहभागं कुर्वन्तु इति जिल्हा प्रशासनं आवाहनं करोति।

प्रतिपच्चंद्रलेखेव वर्धिष्णुर्विश्ववंदिता शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते

परभणी, तिथिः १८ (प्रतिनिधिः) : छत्रपतेः शिवाजी महाराजस्य जयंतीं निमित्तीकृत्य बुधवासरे (तिथिः १९) जिल्हा प्रशासनं, शिक्षणसंस्था, आयटीआय, विश्वविद्यालयं, एनएसएस, एनसीसी, एनवायके, भारत स्काउट तथा गाईड इत्येषां संयुक्तेन सहयोगेन नगरे ‘जय शिवाजी जय भारत’ इत्यस्य पदयात्रा आयोजनं करिष्यते।

प्रातः ९.३० वादने अस्याः पदयात्रायाः उद्घाटनं भविष्यति। अस्मिन पदयात्रायां छत्रपतेः शिवाजी महाराजस्य जीवनं आधृत्य दृश्यावलयाः, पारम्परिकवेषभूषायुक्ताः युवक-युवत्यः, ढोल-ताशा पथकं, अश्वारोहिणः च भागं ग्रहीष्यन्ति। अस्मिन पदयात्रायां बहुसंख्यकाः छात्राः, युवकाः नागरिकाश्च सहभागं कुर्वन्तु इति जिल्हा प्रशासनं आवाहनं करोति।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button