शिक्षा
-
उनचास पवन कौनसे है–
तुलसीदास जी ने लिखा जब हनुमान जी ने लंका मे आग लगाई थी– “हरि प्रेरित तेहि अवसर चले मरुत उनचास…
Read More » -
तर्क -कुतर्क की बुद्धि पर विवेक का अंकुश जरूरी–गणेशोत्सव महापर्व शुरु-
सुरेंद्र पाथ्रीकर, परभणी- सुरेंद्र पाथ्रीकर,परभणी– हाल ही समुचे देश मे गणेशोत्सव मनाया जा रहा है और गणेशोत्सव का पर्व केवल…
Read More » -
रक्षाबंधन : प्रेम, विश्वास और त्याग का पावन बंधन
आज हम एक ऐसे पर्व के साक्षी हैं, जो न केवल भाई-बहन के रिश्ते का उत्सव है, बल्कि मानवीय संवेदनाओं,…
Read More » -
The knowledge from college libraries and classrooms alone makes students successful –
“The knowledge from college libraries and classrooms alone makes students successful Principal Mahesh L. Dharmapurikar Parbhani correspondance– Marathwada Shikshan Prasarak…
Read More » -
Struggles Shape a Person – Students Must Be Ready to Face Challenges”
Correspondence Parbhani A special lecture on the Indian Evidence Act was organized jointly by Shri Shivaji Law College, Parbhani, run…
Read More » -
बालसंस्कारकेन्द्रशिक्षकप्रशिक्षणवर्गः छत्रपतीसंभाजीनगरे २६-२७ जुलै २०२५
पूर्वं संयुक्तकुटुम्बव्यवस्थायां ज्येष्ठाः स्वयमेव बालकेषु संस्कारान् अधेयुः। किन्तु अद्यत्वे विभक्तकुटुम्बेभ्यः जातानां संस्कारविहीनजीवनम् अस्ति। सांस्कृतिकस्पर्धायाम् अस्मिन्नेव काले हिन्दुसंस्कृतेः, कुटुम्बीयमूल्यानाम्, धार्मिकपरम्परायाः च…
Read More » -
परभणीत आज श्री पेड़ा हनुमान मंदिराचा ७९ वा प्राणप्रतिष्ठा महोत्स
हनुमानजी चे वैशिष्ट्य — मुखी राम नाम,हाती राम काम- ते ही निष्काम– पेडा शब्द का अर्थ मिठाई होता है…
Read More » -
मेकॉलेन भारतीयसंस्कृतेः आघातं कृतवान्
– डॉ. अजितचौधरी। “स्वातंत्र्यवीर सावरकरः च हिंदुत्वम् – अतीतानां मार्गः, अद्यप्रेरणा च, भविष्ये संकल्पाः” इत्यस्मिन् विषयेन प्रसिद्धः हिंदुत्ववादिवक्ता सावरकर-अध्येता च…
Read More » -
मराठीभाषाया अवमूल्यनं कुर्वाणां नीतीनां विरुद्धे दृढं स्थितिं ग्रहातुमावश्यकता अस्ति
परभणी, — यः समाजः स्वस्य मातृभाषायाः विषये अनादरं दर्शयति, तं कालः न क्षमिष्यति। ये नीतयः स्वभाषायाः अवमाननं कुर्वन्ति, तासां विरुद्धं…
Read More » -
संस्कारक्षमं पीढीं निर्माय:
चतुर्दिवसीयकृषिमहोत्सवस्य परभण्यां समापनम्, नागरिकानां उदारः प्रतिसादः परभणी, मार्च १० सुरेंद्र पाथ्रीकर: “बालकानि एव राष्ट्रस्य वास्तविकं संपत्तिः। अतः तेषां संस्कारेण…
Read More »