शिक्षा
-
परभणीत आज श्री पेड़ा हनुमान मंदिराचा ७९ वा प्राणप्रतिष्ठा महोत्स
हनुमानजी चे वैशिष्ट्य — मुखी राम नाम,हाती राम काम- ते ही निष्काम– पेडा शब्द का अर्थ मिठाई होता है…
Read More » -
मेकॉलेन भारतीयसंस्कृतेः आघातं कृतवान्
– डॉ. अजितचौधरी। “स्वातंत्र्यवीर सावरकरः च हिंदुत्वम् – अतीतानां मार्गः, अद्यप्रेरणा च, भविष्ये संकल्पाः” इत्यस्मिन् विषयेन प्रसिद्धः हिंदुत्ववादिवक्ता सावरकर-अध्येता च…
Read More » -
मराठीभाषाया अवमूल्यनं कुर्वाणां नीतीनां विरुद्धे दृढं स्थितिं ग्रहातुमावश्यकता अस्ति
परभणी, — यः समाजः स्वस्य मातृभाषायाः विषये अनादरं दर्शयति, तं कालः न क्षमिष्यति। ये नीतयः स्वभाषायाः अवमाननं कुर्वन्ति, तासां विरुद्धं…
Read More » -
संस्कारक्षमं पीढीं निर्माय:
चतुर्दिवसीयकृषिमहोत्सवस्य परभण्यां समापनम्, नागरिकानां उदारः प्रतिसादः परभणी, मार्च १० सुरेंद्र पाथ्रीकर: “बालकानि एव राष्ट्रस्य वास्तविकं संपत्तिः। अतः तेषां संस्कारेण…
Read More » -
जीवनगानं गायतुं एव निरन्तरं” इत्यस्य पुस्तकस्य प्रकाशनसमारोहः च स्नेहसम्मेलनं
परभणी (जि.प्र) – गंगाखेड मार्गे, परभणी इत्यत्र राजे संभाजी गुरुकुले दिनाङ्के २३ फेब्रुवरि २०२५, रविवासरे प्रातः ११:०० वादने आयोज्यते। राजे…
Read More » -
परभणी ग्रन्थोत्सवस्य भव्यम् उद्घाटनम्
परभणी/प्रतिनिधिः जिल्हा ग्रन्थालय-अधिकारीकार्यालयस्य आयोजनस्य अन्तर्गतं द्विदिवसीयः परभणी-ग्रन्थोत्सवः सोमवासरे (तिथिः १७) वरिष्ठः साहित्यिकः केशव बा. वसेकर महोदयस्य कराभ्यां उद्घाटितः। अस्य कार्यक्रमस्य…
Read More » -
शारदा महाविद्यालयस्य “स्नेह” तथा “मातोश्री” वृद्धाश्रमयोः दर्शनम्
परभणी नगरे स्थितस्य शारदा महाविद्यालयस्य समाजशास्त्र विभागस्य प्रयत्नेन “स्नेह” तथा “मातोश्री” इत्येतयोः वृद्धाश्रमयोः दर्शनं कृतम्। अस्मिन अवसरः विद्यार्थिभिः स्वीय-पॉकेट-मनीतः किञ्चन…
Read More » -
The Lions Club is the main thread of social service,”
District Correspondent Parbhani: “The Lions Club is the main thread of social service,” said Police Superintendent Paradeshi. He was speaking…
Read More » -
गंगाखेडे पुलिस-स्थानके हळदी-कुङ्क्वस्य कार्यक्रमः सम्पन्नः।
गंगाखेडे प्रतिनिधिः पुलिस-स्थानस्य प्राङ्गणे मङ्गलवासरे ४ फेब्रुवरि-दिनाङ्के पुलिस-स्थानमध्ये कार्यरताः महिला-पुलिस-कर्मचारिण्यः, पुलिस-पाटिलः, महिला-दक्षता-समितेः सदस्याः तथा नगरस्य महिलाभ्यः हळदी-कुङ्क्वस्य कार्यक्रमः आयोजितः आसीत्।…
Read More » -
सेलूनगर्याः ‘स्वस्ति:’ राज्यपालेन गौरवः कृतः
राज्यस्तरीयस्य निबन्धस्पर्धायां द्विलक्षस्य पारितोषिकं प्राप्तम् परभणी: महाराष्ट्रराज्यसरकारस्य श्रीभगवान् महावीरस्वामिनिर्वाणमहोत्सवसमितेः तर्फतः आयोजिता महावीरस्वामिनः जीवनचरित्रं आधारितं राज्यस्तरीयं निबन्धस्पर्धायां परभणीजनपदस्य सेलूनगरे स्थितस्य नूतनविद्यालयशिक्षणसंस्थायाः…
Read More »