राज्य
-
परभणीत आज श्री पेड़ा हनुमान मंदिराचा ७९ वा प्राणप्रतिष्ठा महोत्स
हनुमानजी चे वैशिष्ट्य — मुखी राम नाम,हाती राम काम- ते ही निष्काम– पेडा शब्द का अर्थ मिठाई होता है…
Read More » -
मोफत बस सेवा सुरू –
परभणीच्या आर.पी. हॉस्पिटल अँड रिसर्च इन्स्टिट्यूट तर्फे रुग्ण आणि त्यांच्या नातेवाईकांसाठी मोफत बस सेवा सुरू करण्यात आली आहे. या…
Read More » -
परभणीत आधुनिक वैद्यकीय युगाची नवी सुरूवात!
– परभणी –कर्करोग, हृदयरोग आणि मेंदू विकारांवरील अचूक निदानासाठी आर. पी. हॉस्पिटल आता आणत आहे अत्याधुनिक पीईटी पीईटी (Positron…
Read More » -
(no title)
आर.पी. हॉस्पिटलमध्ये प्रथमच मोफत फिस्टुला शस्त्रक्रिया यशस्वी — आरोग्य सेवेत दमदार पाऊल– परभणी, दिनांक ११ जून २०२५ पाथरी रोडवरील आर.पी.…
Read More » -
शिवराज्याभिषेकोत्सवे लाखशः शिवभक्ताः सहभागी भविष्य
प्रतिपच्चंद्रलेखेव वर्धिष्णुर्विश्ववंदिता॥ साहसूनोः शिवस्यैषा मुद्रा भद्राय राजते॥” परभणी – छत्रपति शिवाजीमहाराजानां राज्याभिषेकस्मृतिं संरक्षितुं प्रतिवर्षं रायगडदुर्गे समितेः पक्षेण एषः उत्सवः भव्यरूपेण…
Read More » -
मेकॉलेन भारतीयसंस्कृतेः आघातं कृतवान्
– डॉ. अजितचौधरी। “स्वातंत्र्यवीर सावरकरः च हिंदुत्वम् – अतीतानां मार्गः, अद्यप्रेरणा च, भविष्ये संकल्पाः” इत्यस्मिन् विषयेन प्रसिद्धः हिंदुत्ववादिवक्ता सावरकर-अध्येता च…
Read More » -
परभणिनगर्यां श्वः डॉ. अजित चौधरी महोदयस्य व्याख्यानम्।
परभणी–स्वातन्त्र्यवीरः सावरकरः इत्यस्य १४२ तमे जयन्ती निमित्तं स्वातन्त्र्यवीर-सावरकरविषये विशारदः ख्यातः च हिन्दुत्ववादिन् वक्ता च डॉ. अजितः मधुकररावः चौधरी इत्यस्मै रविवासरे…
Read More » -
परभणि-जिल्हे परिवर्तनं करिष्यामः
आश्वासनम्। भारतीयजनतापक्षेन कृतज्ञता-समारम्भः आयोज्यते स्म। जिल्हस्य विकासविषये मुख्यप्रधानस्य दृढानि प्रतिज्ञावचनानि। परभणी, दिनाङ्कः २९ (प्रतिनिधिः): वर्षेभ्यः वर्षाणि यावत् पूर्णरूपेण उपेक्षितः परभणि-जिल्हस्य…
Read More » -
वीरसावरकरचरित्रदालनं स्थापयिष्यामः
परभणी, दिनाङ्कः २८ (प्रतिनिधिः): परभणी-नगरमध्ये स्वातन्त्र्यवीरः विनायकदामोदरसावरकरस्य चरित्रदालनं च सभागृहं च स्थापयिष्यामः, इति संकल्पं पालक-मन्त्री मेघना बोर्डीकर-साकोरे इत्यनेन व्यक्तं कृतम्।…
Read More »