परभणी/प्रतिनिधिः
जिल्हा ग्रन्थालय-अधिकारीकार्यालयस्य आयोजनस्य अन्तर्गतं द्विदिवसीयः परभणी-ग्रन्थोत्सवः सोमवासरे (तिथिः १७) वरिष्ठः साहित्यिकः केशव बा. वसेकर महोदयस्य कराभ्यां उद्घाटितः।
अस्य कार्यक्रमस्य अध्यक्षपदे छत्रपती संभाजीनगरस्य सहायक-ग्रन्थालय-संचालकः सुनील हुसे महोदयः आसन्। व्यासपीठे परभणी-उपविभागीय-मसूल-अधिकारी दत्तुः शेवाळे, अपर-कोषागार-अधिकारी नीलकण्ठः पाचंगे, केन्द्रीयविद्यालयस्य प्राचार्यः राहुलः नितनवरे, कथाकारः राजेन्द्रः गहाळ, जिल्हा-ग्रन्थालय-संघस्य अध्यक्षः जीवन लोखंडे, प्रा. रामेश्वरः पवार, जिल्हा-समाचार-अधिकारी प्रमोदः धोंगडे, प्रभारी-जिल्हा-ग्रन्थालय-अधिकारी बाळासाहेबः देवणे च उपस्थिताः आसन्।
उद्घाटन भाषणे विचाराः
उद्घाटकः श्री वसेकर अवदत् – “पुस्तकानां अध्ययनतः नूतना ऊर्जा प्रेरण च प्राप्यते। ग्रन्थाः एव जीवनस्य परिवर्तनं कुर्युः।”
उपविभागीय अधिकारी शेवाळे अवदत् – “अद्यतनकाले सामाजिक-माध्यमानां प्रभावात् ग्रन्थेषु प्रीतिः दूरीभूता। किन्तु वाचनमेव युगस्य आवश्यकता।”
प्रा. पवार अवदत् – “ग्रामीणप्रदेशे छात्राणां वाचकानां च संरक्षणं सार्वजनिक-ग्रन्थालयानां महत्त्वपूर्णं कार्यं अस्ति।”
श्री गहाळ अवदत् – “अद्यतनयुवा पीढिः दूरवाण्याः (मोबाइल) आधीनत्वेन ग्रन्थानां प्रति आकर्षणं त्यक्तवती। अस्य समाधानाय प्रयत्नाः आवश्यकाः।”
सहायक-ग्रन्थालय-संचालकः हुसे अवदत् – “अद्यतनयुगे वाचकसंख्या संरक्षितुं सार्वजनिक-ग्रन्थालयानां कृते महान् चुनौती अस्ति।” ते अवदन् यत् “शालाः दत्तकं गृहीत्वा छात्रेषु अतिरिक्त-पठनस्य रुचिं संवर्धयतु। देवालयेषु, यात्रासु पुस्तक-प्रदर्शनं च आयोजयतु।”
ग्रन्थदिण्ड्याः पूजनं पुलिस-अधिक्षकस्य कराभ्यां सम्पन्नम्
प्रभाते हुतात्मा-स्मारकात्, राजगोपालाचारी-उद्यानतः, जिल्हा-ग्रन्थालय-अधिकारी-कार्यालय-पर्यन्तं आयोजित-ग्रन्थदिण्ड्या पूजनं पुलिस-अधिक्षकः रविन्द्रसिंहः परदेशी महोदयस्य कराभ्यां सम्पन्नम्।
अत्र माध्यमिक-शिक्षण-अधिकारी आशा गरूड, अन्ये विशिष्टाः अतिथयः, जिल्हा-ग्रन्थालय-संघस्य पदाधिकारी, ग्रन्थालय-अधिकारी-कार्यालयस्य कर्मचारी च उपस्थिताः आसन्।