देश

ब्रह्मकुमारी शिवराम नगर परभनी केन्द्र में पत्रकार सम्मेलन एवं रक्षाबंधन कार्यक्रम का समापन…

प्रजापिता ब्रह्मकुमारी ईश्वरीयविश्वविद्यालयस्य अन्तर्राष्ट्रीयपरिसरः राजस्थानस्य माउण्ट् आबू इत्यत्र अस्ति । विश्वस्य कोटि-कोटि-जनाः स्वजीवनं सुखदं कर्तुं राजयोग-ध्यानस्य लाभं गृह्णन्ति । भारते ९००० तः अधिकाः ब्रह्मकुमारी सेवाकेन्द्राः विश्वे च १४५ देशाः सन्ति । अस्य ब्रह्मकुमारीकेन्द्रस्य मुख्यकेन्द्रं परभणीमण्डलस्य शिवरामनगरवसमतमार्गे स्थितम् अस्ति । तदतिरिक्तं परभनीमण्डले १८ केन्द्राणि सन्ति । तस्य माध्यमेन दिव्यज्ञानं बलात् वृद्धान् यावत् अनेकेषां जनानां जीवने लाभं जनयति। आकांक्षी शिवराम नगर, वसमत रोड परभनी मेडिटेशन सेवा केन्द्र से राजयोग ध्यान पाठ्यक्रम हेतु सम्पर्क करें ताकि अपने जीवन सुखद एवं शांतिपूर्ण बने।

आज दिनांक 24 अगस्त 2024 को प्रजापिता ब्रह्मकुमारी ईश्वरीय विश्व विद्यालय शाखा शिवराम नगर वसमत रोड परभनी द्वारा रक्षाबंधन के अवसर पर पत्रकार सम्मेलन का आयोजन किया गया। अस्मिन् अस्याः शाखायाः जिलानिदेशिका ब्रह्मकुमारी अर्चना दीदी इत्यनेन अस्य केन्द्रेण चालितानां विविधानां सेवाक्रियाकलापानाम्, वर्तमानपरिवर्तमानजीवनशैल्यां राजयोगध्यानस्य लाभस्य च मार्गदर्शनं कृतम् । अपि च ब्रह्मकुमार ताण्डले भाई जी, दीदी जी च पत्रकारैः पृष्टानां प्रश्नानां बिन्दु-पर्यन्तं उत्तरं दत्तवन्तौ । मुख्यालय माउण्ट् अबू इत्यत्र २०२४ तमस्य वर्षस्य सितम्बर् २६ तः ३० दिनाङ्कपर्यन्तं मीडिया (पत्रकाराः) संगोष्ठीयाः विषये सर्वेभ्यः पत्रकारेभ्यः सूचितम्। अपि च ब्रह्मकुमारी सीमा बेहन राजयोगध्यानद्वारा वास्तविकं शान्तिभावं दत्तवती । अस्य ब्रह्मकुमारीकेन्द्रस्य मूलमन्त्रः “भौतिकपरिवर्तनद्वारा विश्वपरिवर्तनम्” इति । नित्यव्यस्तजीवनशैल्यां राजयोगध्यानद्वारा मनसः एकाग्रता प्राप्तुं शक्यते इति कथ्यते । उपस्थिताः केचन पत्रकाराः राजयोगध्यानस्य साप्ताहिकं पाठ्यक्रमं ग्रहीतुं इच्छां प्रकटितवन्तः। बीके डॉ रोडगे भाई, गायकवाड भाई, अर्जुन भाई, गणेश भाई, क-हाले भाई, विशाख भाई एवं सेवा केन्द्र से वैष्णवी सिस्टर्स, रूपाली सिस्टर्स, रचना सिस्टर्स ने इस पत्रकार सम्मेलन को सफल बनाने में बहुत मेहनत की।

उपस्थितेषु सर्वेषु पत्रकारभ्रातृषु राखीः बद्धाः आसन्। अस्मिन् पत्रकारसम्मेलने मण्डलस्य विभिन्नानां वृत्तपत्राणां प्रतिनिधिभिः सहभागः अभवत् ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button