भव्यः शोभायात्रया नागरिकानां ध्यानं आकर्षितम्
जिंतूरनगरे संतसेवालालमहाराजस्य जयंती उत्साहेन समाचरिता
जिंतूरनगरे संतसेवालालमहाराजस्य जयंती उत्साहेन समाचरित
परभणीम, दिनाङ्कः १५ (प्रतिनिधिः): राष्ट्रसंतसेवालालमहाराजस्य जयंतीनिमित्तं शनिवासरे (दिनाङ्कः १५) नगरे अर्बनकॉलनीतः हरितक्रान्तेः प्रणेता स्व. वसंतरावनाईकस्य परिसरपर्यन्तं भव्या शोभायात्रा आयोजिता। आतषबाजिनां ढोलताशानां च घोषेण गम्यमाना एषा भव्या शोभायात्रा नागरिकानां ध्यानं आकर्षितवती।
सकलबंजारसमाजस्य प्रतिनिधिभिः संतसेवालालमहाराजस्य जयंती विविधैः उपक्रमैः समाचरिता। एषः जयंतीमहोत्सवः सार्वजनिकजयंतीमण्डलस्य व्यवस्थायाः अन्तर्गतं आयोजिता। आयोजकैः समाजस्य प्रतिष्ठितानां नागरिकानां सम्मानः कृतः।
संतसेवालालमहाराजस्य २८६-तमस्य जयंतीमहोत्सवस्य निमित्तं नगरे जयसेवालालनगरस्य अर्बनकॉलनीस्थले सम्पूर्णबंजारसमाजेन महाराजस्य प्रतिमायाः पुष्पमालया अर्पणं कृत्वा सादरं वन्दनं कृतम्।
एते अवसरः पारम्परिकवेषभूषायुक्ताः महिलाः पुरुषाश्च फेटकं बद्ध्वा शोभायात्रायां सहभागं कृतवन्तः। एषा शोभायात्रा अर्बनकॉलनीतः प्रारभ्य मुख्यचौकस्य स्व. वसंतरावनायकस्य प्रतिमायाः परिसरपर्यन्तं प्राप्तवती। यात्रायां पारम्परिकरीत्या महिलाः पुरुषाश्च लेंगीनृत्यं गायनं च कृतवन्तः।
अथ शोभायात्रायाः समापनं नियोजिते अर्बनकॉलनीस्थले अभवत्, यत्र बंजारभजनं प्रवचनं च सम्पन्नम्। संतश्रीसेवालालमहाराजस्य पालना-गायनमपि कृतम्। अस्मिन शोभायात्रायां बंजारसमाजस्य बन्धवः बहुसंख्यया उपस्थिताः आसन्।