प्रतिपच्चंद्रलेखेव वर्धिष्णुर्विश्ववंदिता॥ साहसूनोः शिवस्यैषा मुद्रा भद्राय राजते॥”
परभणी –
छत्रपति शिवाजीमहाराजानां राज्याभिषेकस्मृतिं संरक्षितुं प्रतिवर्षं रायगडदुर्गे समितेः पक्षेण एषः उत्सवः भव्यरूपेण आयोज्यते। अस्मिन वर्षे अपि पञ्चम्याः तः षष्ठीपर्यन्तम् (५–६ जून) विविधानां कार्यक्रमाणां सहितः उत्सवः आयोज्यते इत्येवं परभणीस्थः नितिनदेशमुखः, यः महोत्सवसमितेः सदस्यः अस्ति, तेन सूचितम्।
एषः उत्सवः छत्रपति शिवाजीमहाराजः च राजर्षिः शाहूमहाराजः च तयोः वंशजः अखिलभारतीयशिवराज्याभिषेकसमितेः मार्गदर्शकः युवराजः छत्रपति संभाजीराजः इत्यस्य नेतृत्वे आयोज्यते। अस्मिन् वर्षे त्रयः तः चत्वारः लक्षपर्यन्तम् शिवभक्ताः उपस्थिताः भविष्यन्ति इति अपेक्ष्यते।
सर्वदेशात् इतिहासविदः, संशोधकाः, शिवभक्ताः च इतिहासप्रेमिणः च उत्सवस्य भागीकर्तुमागत्य सन्ति। शिवभक्तानां कृते सर्वे आवश्यकसुविधाः उपलब्धाः करणीया इति समितिना विस्तीर्णयोजना कृता अस्ति।
प्रभाते रायगडदुर्गे नागारखानस्य पुरतः भगवध्वजस्य आरोहणेन राज्याभिषेकसमारम्भस्य आरम्भः भविष्यति। युवराजेण संभाजीराजेन मुख्यकार्यक्रमे राज्याभिषेकः करिष्यते। तस्मात् अनन्तरं छत्रपति शिवाजीमहाराजस्य मूर्तौ सुवर्णमुद्राभिः अभिषेकः करिष्यते।
रणवाद्यैः, हल्गीभिः, घुम्कैः, कैताळैः च सह होळीमालायां शिवकालीनयुद्धकलायाः प्रदर्शनं भविष्यति। जनोत्सवस्य प्रमुखं आकर्षणं भव्यः पालकीमहोत्सवः च छत्रं, चंवरं सहितं छत्रपति शिवाजीमहाराजस्य प्रतिमायाः शोभायात्रा च भविष्यतः। शिवभक्ताः पारम्परिकवस्त्राणि धारयित्वा उत्सवे भागं ग्रहीष्यन्ति।
युवराजः संभाजीराजः एतेषां मार्गदर्शनं करिष्यति। तस्मिन्काले स्त्रीणां पुरुषाणां च ढोलताशा-पथकानां विशेषं सादरीकरणं भविष्यति। पूर्णा रणवाद्यपथकः, शंभूगर्जना ढोलताशापथकः, कोल्हापुरनाद ढोलताशापथकः च प्रमुखानि आकर्षणानि भविष्यन्ति इति मराठसेवामण्डलस्य अध्यक्षः नितिनदेशमुखः सूचयति।
ऐसा राजा पुन्हा होने नाही।जय शिवराय