परभणी नगरे स्थितस्य शारदा महाविद्यालयस्य समाजशास्त्र विभागस्य प्रयत्नेन “स्नेह” तथा “मातोश्री” इत्येतयोः वृद्धाश्रमयोः दर्शनं कृतम्। अस्मिन अवसरः विद्यार्थिभिः स्वीय-पॉकेट-मनीतः किञ्चन धनं सञ्चित्य वृद्धजनानां कृते जीवनोपयोगी-किट् वितरणं कृतम्।
अस्मिन कार्यक्रमे वृद्धाश्रमस्य अधीक्षिका सौ. सुनीता अनिल अहिरे, सौ. लीला पाठक, डॉ. हेमराज येंबल, समाजशास्त्र-विभागस्य प्रमुखः डॉ. ज्ञानेश्वर चव्हाण, डॉ. गजानन मरगिळ, प्रा. विद्याधर साळवे, राष्ट्रीय सेवा योजनायाः कार्यक्रमाधिकारी प्रा. डॉ. सचिन खडके इत्येते उपस्थिताः आसन्।
प्रा. डॉ. ज्ञानेश्वर चव्हाण महोदयेन उक्तं यत् शारदा महाविद्यालयं वृद्धाश्रमाय यथासम्भवसाहाय्यं कर्तुं सदा सज्जं भवति। ततः प्रा. डॉ. सचिन खडके महोदयेन वृद्धाश्रमस्य सेवाभावस्य तथा तत्र व्यवस्थापितानां सुविधानां प्रशंसा कृता।
अस्मिन प्रसङ्गे वृद्धाश्रमस्य काकडे ताई तथा थोरात ताई गानं सादरितवन्तौ। विक्रान्त अंबुरे तथा दिवे इत्येताभ्याम् अपि स्वीयमनोगतम् अभिव्यक्तम्।
मुस्कान पठाण, आयेशा शेख, सानिका चव्हाण, प्रतिमा अंबुरे, उर्मिला काळे, अंजली मस्के, राणी भोसले, श्रद्धा डुकरे, सफिया फातेमा इत्येताः विद्यार्थिन्यः उत्साहपूर्वकं सहभागं कृतवन्त्यः।
महाविद्यालयस्य प्राचार्य डॉ. बबन पवार महोदयेन अस्य कार्यक्रमस्य प्रशंसा कृता।
विद्यार्थिनः दिवसेन पूर्णं वृद्धजनैः सह संवादं कृतवन्तः। सर्वे एव एकस्मिन परिवारवत् भावनां अनुभूतवन्तः। वृद्धजनैः आग्रहः कृतं यत् “अस्मभ्यं द्रव्यं वा अन्यं साहाय्यं न आवश्यकं, किन्तु केवलं समयः दत्तव्यः। आगत्य केवलं पञ्च निमेषाणि अपि सम्भाषणं कुर्वन्तु” इति।
एतत् श्रुत्वा सर्वेषां नेत्रेषु अश्रवः प्रादुर्भूतः।