राज्यशिक्षा

सावधानम्… यदि भवन्तः बालिकानां उत्पीडनं कुर्वन्ति तर्हि कठोर कार्रवाई भविष्यति

जिला पुलिस अधीक्षक क्रोधित: दामिनी दल स्थापित:

काका पुलिस दल तथाच पुलिस दिदी दल कार्यरत:

परभणी — मण्डले सर्वेषु थानासु बालिकाः सहितमहिलानां सुरक्षायै दामिनी-दलानां स्थापना कृता अस्ति तथा च नागरिकानां सहायार्थं महिलानां कृते पुलिस-काका-पुलिसदीदी-दलानां स्थापना अपि कृता अस्ति।  जिल्ला पुलिस अधीक्षक रविन्द्रसिंह परदेशी   रोड्रोमियो इत्यनेन अपि चेतावनी दत्ता यत् कोऽपि स्त्रियाः बालिकानां वा उत्पीडनं न कर्तव्यम् अन्यथा उत्पीडकानां कुशलं न भविष्यति इति ।
यदा महाविद्यालयस्य छात्राः राजगोपालाचारी उद्यन्-नगरे मध्याह्नभोजनाय उपविष्टाः आसन्, यदा तेषां कृते एकेन युवकेन उत्पीडनं क्रियते इति सूचितं तदा पुलिस अधीक्षकः रविन्द्रसिंहसन्तोषसिंह परदेशी स्वयमेव कूपं गृहीत्वा स्थानं प्राप्तवान्, नवमोन्ढा पुलिसस्य च कानूनी कार्यवाहीम् अकरोत्  स्थानः।  आगतः
अद्य ३० अगस्त गुरुवासरे मध्यान्ह १२.३० वादनस्य समीपे यदा महाविद्यालयस्य छात्राः भोजन खादितुम् उपविष्टाः आसन् तदा श्रवण टेकुले आयुः १९ वर्षः, साईबाबा नगरः, परभणी तत्र आगत्य दुर्भावेन दुर्भावनाभिः दुर्भावनाभिः मारयितुं धमकी च दत्तवान्।  एते छात्राः भीताः आसन्, ते तत्क्षणमेव पुलिसं तस्य विषये सूचितवन्तः।  पुलिस अधीक्षक रविन्द्रसिंह संतोषसिंह परदेशी स्वयं उप संभागीय पुलिस अधिकारी दिनकर डम्बाले, स्थगुशाक पुलिस निरीक्षक अशोक घोरबांड पोनी नवमोंढा शरद मरे, अर्जुन तुर्के एवं पुलिस अधिकारी सचिन भदर्गे, मो. अनिल कटारे इत्यादयः तत्क्षणमेव घटनास्थले गत्वा उक्तछात्रान् उत्पीडयन्तः युवानः गृहीतवन्तः।  थाना नवमोन्ढा परभनी गु नम्बर 420/2024 धारा 74, 352, 351(2) (3) भन्या.नं.  धारा १२ पोस्का अधिनियमस्य अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति।
इतरथा नागरिकाः तत्कालसहायार्थं टोल् फ्री नम्बर ११२ अथवा महिलाबालानां कृते क्रमशः १०९१ तथा १०९८ टोल् फ्री नम्बरेषु सम्पर्कं कर्तुं शक्नुवन्ति। परभणीमण्डले सर्वेषु पुलिस-स्थानेषु दामिनी-दलानां स्थापना कृता अस्ति ।  नागरिकानां सहायार्थं पुलिस काका तथा महिलानां कृते पुलिस दीदी दलस्य स्थापना अपि पुलिस अधीक्षकेन कृता अस्ति।  विद्यालयेषु, महाविद्यालयेषु, विपण्येषु, जनसङ्ख्यायुक्तेषु स्थानेषु च सादावस्त्रधारिणः पुलिसगस्त्यः अपि वर्धिताः सन्ति।

Supporting to Dainik Bhaskar 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button