शिक्षा
-
जीवनगानं गायतुं एव निरन्तरं” इत्यस्य पुस्तकस्य प्रकाशनसमारोहः च स्नेहसम्मेलनं
परभणी (जि.प्र) – गंगाखेड मार्गे, परभणी इत्यत्र राजे संभाजी गुरुकुले दिनाङ्के २३ फेब्रुवरि २०२५, रविवासरे प्रातः ११:०० वादने आयोज्यते। राजे…
Read More » -
परभणी ग्रन्थोत्सवस्य भव्यम् उद्घाटनम्
परभणी/प्रतिनिधिः जिल्हा ग्रन्थालय-अधिकारीकार्यालयस्य आयोजनस्य अन्तर्गतं द्विदिवसीयः परभणी-ग्रन्थोत्सवः सोमवासरे (तिथिः १७) वरिष्ठः साहित्यिकः केशव बा. वसेकर महोदयस्य कराभ्यां उद्घाटितः। अस्य कार्यक्रमस्य…
Read More » -
शारदा महाविद्यालयस्य “स्नेह” तथा “मातोश्री” वृद्धाश्रमयोः दर्शनम्
परभणी नगरे स्थितस्य शारदा महाविद्यालयस्य समाजशास्त्र विभागस्य प्रयत्नेन “स्नेह” तथा “मातोश्री” इत्येतयोः वृद्धाश्रमयोः दर्शनं कृतम्। अस्मिन अवसरः विद्यार्थिभिः स्वीय-पॉकेट-मनीतः किञ्चन…
Read More » -
The Lions Club is the main thread of social service,”
District Correspondent Parbhani: “The Lions Club is the main thread of social service,” said Police Superintendent Paradeshi. He was speaking…
Read More » -
गंगाखेडे पुलिस-स्थानके हळदी-कुङ्क्वस्य कार्यक्रमः सम्पन्नः।
गंगाखेडे प्रतिनिधिः पुलिस-स्थानस्य प्राङ्गणे मङ्गलवासरे ४ फेब्रुवरि-दिनाङ्के पुलिस-स्थानमध्ये कार्यरताः महिला-पुलिस-कर्मचारिण्यः, पुलिस-पाटिलः, महिला-दक्षता-समितेः सदस्याः तथा नगरस्य महिलाभ्यः हळदी-कुङ्क्वस्य कार्यक्रमः आयोजितः आसीत्।…
Read More » -
सेलूनगर्याः ‘स्वस्ति:’ राज्यपालेन गौरवः कृतः
राज्यस्तरीयस्य निबन्धस्पर्धायां द्विलक्षस्य पारितोषिकं प्राप्तम् परभणी: महाराष्ट्रराज्यसरकारस्य श्रीभगवान् महावीरस्वामिनिर्वाणमहोत्सवसमितेः तर्फतः आयोजिता महावीरस्वामिनः जीवनचरित्रं आधारितं राज्यस्तरीयं निबन्धस्पर्धायां परभणीजनपदस्य सेलूनगरे स्थितस्य नूतनविद्यालयशिक्षणसंस्थायाः…
Read More » -
कै. सौ. कमलताई जामकर महिला महाविद्यालयस्य, परभणी छात्रिका कु. साक्षी पाठक रा.से.यो. उत्कृष्टस्वयंसेविका पुरस्कारेण सम्मानिता।
परभणी – स्वामीरामानन्दतीर्थमराठवाडाविश्वविद्यालयस्य, नांदेड राष्ट्रीयसेवायोजनाविभागस्य पक्षतः प्रदत्तः जिल्लास्तरीयोत्कृष्टस्वयंसेविका पुरस्कारः वर्षे २०२३-२४ परभणीजिल्लास्तरे कै. सौ. कमलताई जामकर महिला महाविद्यालयस्य रा.से.यो. स्वयंसेविका…
Read More » -
रासेयो शिबिरं ग्रामस्य समस्याः अवगम्य सेवा-भावस्य वृद्धये आदर्श-साधना अस्ति
रासेयो शिबिरं ग्रामस्य समस्याः अवगम्य सेवा-भावस्य वृद्धये आदर् परभणी – राष्ट्रीय सेवा योजनायाः स्वयंसेवकैः समाजकार्ये रममाणः सशक्तं समृद्धं च समाजं…
Read More » -
बसं अतिलंघयितुं यत्नं कुर्वन्तं हायवा ट्रकं
परभणी/प्रतिनिधिः राज्य-परिवहन-महामण्डलस्य बसं हायवा ट्रक-चालकः अतिलंघयितुम् प्रयत्नं कुर्वन् दृश्यते स्म। अतः परभणी-नगरस्य पुलिस-अधीक्षकः रवीन्द्रसिंह-परदेशी अर्ध-किलोमीटरं पर्यन्तं तं ट्रकं अनुसृत्य तं…
Read More » -
श्रेष्ठैः विचारैः सकारात्मक ऊर्जा लभ्यते
सेलूनगरे श्रीमद्भगवद्गीता ज्ञानमहोत्सवस्य उत्कटः प्रतिसादः सेलू – “अहं कः अस्मि?” इति ज्ञातुं शक्यम् चेत् आत्मनः स्वरूपं ज्ञायते। एवं मनः…
Read More »