मराठीभाषाया अवमूल्यनं कुर्वाणां नीतीनां विरुद्धे दृढं स्थितिं ग्रहातुमावश्यकता अस्ति
प्राचार्यः कौतिकरावः ठाले पाटिलः
परभणी, — यः समाजः स्वस्य मातृभाषायाः विषये अनादरं दर्शयति, तं कालः न क्षमिष्यति। ये नीतयः स्वभाषायाः अवमाननं कुर्वन्ति, तासां विरुद्धं समाजस्य सर्वे विचारशीलाः सदस्याः दृढतया स्थित्वा विरोधं सूचयेयुः। मराठीभाषायाः रक्षणस्य उत्तरदायित्वं अस्माभिः स्वयमेव वहनीयम्, इत्युक्तं मराठवाडा-साहित्य-परिषदस्य अध्यक्षेन प्राचार्येण कौतिकरावेण ठाले पाटिलेन।
सः भाषणं दत्तवान्, यत् साहित्यिक-सांस्कृतिक-आन्दोलनस्य निष्ठावन्तः कार्यकर्तारः देविदासरावः कुलकर्णी इत्यस्य पुण्यस्मरणदिने आयोजिते व्याख्याने आसीत्।
एषः कार्यक्रमः “बी. रघुनाथ-महाविद्यालये” २७ मे दिनाङ्के मराठवाडा-साहित्य-परिषद-शाखा-परभणी इत्यस्याः आयोजनेन सम्पन्नः।
तस्मिन् कार्यक्रमे छत्रपती-सम्भाजीनगर-मसापस्य कार्यवाह डॉ. दादा गोरे, उपाध्यक्ष डॉ. आसाराम लोमटे, कोषाध्यक्ष डॉ. रामचन्द्र काळुंखे, सहकार्यवाह डॉ. गणेश मोहिते, सदस्यः सरोज देशपांडे च उपस्थिता आहुः।
कौतिकरावः ठाले पाटिलः “साहित्यसंस्था — वारसः च वसश्च” इति विषये विस्तरपूर्वकं मार्गदर्शनं दत्तवान्। सः उक्तवान् यत् मराठीभाषायां कार्यरताः अनेका संस्थाः परिषदः च सन्ति। एतेषां सर्वेषां संस्थानां उत्पत्तिः तत्र तत्र आयोजितेषु साहित्य-सम्मेलनेषु जाता।
कार्यक्रमस्य प्रारम्भे बी. रघुनाथ तथा देविदासरावः कुलकर्णी इत्ययोः प्रतिमयोः पूजनं मान्यवरैः सम्पन्नम्। कार्यक्रमस्य प्रास्ताविकं सूत्रसंचालनं च प्रा. भगवान काळे कृतवान्, आभारप्रदर्शनं मारुति डोईफोडे इत्यनेन कृतम्।
तस्मिन् कार्यक्रमे कवयः इन्द्रजीत भालेरावः, केशव वसेकरः, रेणू पाचपोर्, कवी देविदास फुलारी, महेश मोरे, बाबा कोटंबे, मोहन कुलकर्णी, राजेन्द्र गहाळ, सावित्री चिताडे, अरविन्द सगर, बबन आव्हाड, गंगाधर गायकवाड, शिवाजी मरगीळ, डॉ. सखाराम कदम, डॉ. सुरेश हिवाळे, माधव गव्हाणे, संजय चिटणीस, डॉ. दत्ता शिंदे, अरुण चव्हाळ, प्रा. प्रवीण पुरी, प्रा. नवनाथ सिंगापुरे, प्रा. हनुमान व्हरगुळे, डॉ. पण्डित निर्मळ, दिनकर देशपांडे इत्यादयः साहित्यकाराः समृद्ध्या उपस्थिताः आसन्।