जीवनगानं गायतुं एव निरन्तरं” इत्यस्य पुस्तकस्य प्रकाशनसमारोहः च स्नेहसम्मेलनं
परभणी (जि.प्र) – गंगाखेड मार्गे, परभणी इत्यत्र राजे संभाजी गुरुकुले दिनाङ्के २३ फेब्रुवरि २०२५, रविवासरे प्रातः ११:०० वादने आयोज्यते। राजे संभाजी गुरुकुलेन आयोज्यमानं राष्ट्रीयपुरस्कारप्राप्तलेखकस्य मा. शि. कोटकर लिखितं “जीवनगानं गायतुं एव निरन्तरं” इत्यस्य पुस्तकस्य प्रकाशनसमारोहः च स्नेहसम्मेलनं विधास्यते।
अस्य कार्यक्रमस्य अध्यक्षस्थानं हिंगोली-विधानसभायाः आ. तानाजीरावः मुटकुळे धारयिष्यति। प्रमुखाः अतिथयः मा. आयुक्तः सुनीलः केंद्रेकर, नांदेदस्य निवासी-उपजिल्हाधिकारी महेशः वडदकरः च भविष्यन्ति। प्रमुखः उपस्थितिः डॉ. हेमन्तः वरुडकर, डॉ. श्रीरामः कोटकर, सुप्रसिद्धः साहित्यिकः राजेन्द्रः दशरथः गहाळ, प्रा. डॉ. प्रकाशः काळे, विश्वविक्रमकन्या सृष्टिः सुधीरः जगताप, समाजसेविका दुर्गातया भारुका, गायिका गायत्रीतया गुल्हाने, तारा-गायिका तथा संगीतकारिणी श्रृती रवी भांडे इत्येते मान्यवराः उपस्थिताः भविष्यन्ति।
पुस्तकप्रकाशनसमारोहे स्नेहसम्मेलने च सर्वे जनाः सहभागीभवन्तु इति स्वागताध्यक्षेन राजे संभाजी गुरुकुल-परभणी संस्थापक-अध्यक्षेण प्रा. अर्जुनरावेन मुटकुळे इत्यनेन आवाहनं कृतम्।