Uncategorizedराज्यशिक्षा

गंगाखेडे पुलिस-स्थानके हळदी-कुङ्क्वस्य कार्यक्रमः सम्पन्नः।

कार्यक्रमे तहसीलदार-श्रीमती उषाकिरण-श्रृंगारे इत्येषां विशेषः उपस्थितिः आसीत्।

गंगाखेडे प्रतिनिधिः

पुलिस-स्थानस्य प्राङ्गणे मङ्गलवासरे ४ फेब्रुवरि-दिनाङ्के पुलिस-स्थानमध्ये कार्यरताः महिला-पुलिस-कर्मचारिण्यः, पुलिस-पाटिलः, महिला-दक्षता-समितेः सदस्याः तथा नगरस्य महिलाभ्यः हळदी-कुङ्क्वस्य कार्यक्रमः आयोजितः आसीत्महिला-वर्गे पुलिसेषु वर्तमाना या भीतिः दूरं भवेत्, सामाजिक-एकोपश्च निर्मीयेत इति हेतोः उपविभागीय-पुलिस-अधिकारी डॉ. दिलीप-टिपरसे, पुलिस-निरीक्षकः दीपककुमार-वाघमारे च एतस्याः संकल्पनायाः प्रवर्तकौ स्तः। तस्मिन् कार्यक्रमे तहसीलदार-श्रीमती उषाकिरण-श्रृंगारे, श्रीमती गीतांजली-दिलीप-टिपरसे, श्रीमती सुलभा-दीपककुमार-वाघमारे, श्रीमती नीता-शिवाजी-सिंगणवाड, श्रीमती पूनम-व्यंकट-गंगलवाड, विमल-पवार, संगीता-केदारे, गंगासागर-पौळ, स्नेहल-जिंकलवाड, भाग्यश्री-मुंडे इत्यादयः उपस्थिताः आसन्। तथा सूर्यमाला-मोतीपवळे, महानंदा-संभाजी-वाडेवाले, आरती-घेणेकर, सुनीता-भिसे, राजेश्री-उफाडे, माया-कांबळे, शुभांगी-ढवळे, बायनाबाई-खंदारे, माया-सावंत, सुनीता-घाडगे च इत्यादयः अपि कार्यक्रमे भागं गृहीतवन्तः। कार्यक्रमस्य सफलतायै जमादार-दिपक-व्हावळे, पुलिस-शिपाई-जगन्नाथ-शिंदे, ज्ञानोबा-गव्हाणे, पुलिस-नायक-एकनाथ-आळसे, शेख-खलींदर, शिवाजी-बोमशेटे, सय्यद-अंबीर, रामेश्वर-बचाटे च इत्येतैः परिश्रमः कृतः।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button