– डॉ. अजितचौधरी।
“स्वातंत्र्यवीर सावरकरः च हिंदुत्वम् – अतीतानां मार्गः, अद्यप्रेरणा च, भविष्ये संकल्पाः” इत्यस्मिन् विषयेन प्रसिद्धः हिंदुत्ववादिवक्ता सावरकर-अध्येता च डॉ. अजितचौधरी, विनायकरावपाटील-तंत्रनिकेतन-महाविद्यालयस्य (कन्नड) प्राचार्यः, दिनाङ्के १ जून २०२५ श्रीज्ञानेश्वरमाउलीमन्दिरे (विद्यानगर) व्याख्यानं कृतवान्।
तेन सावरकरस्य हिंदुत्वदर्शने विशेषं विश्लेषणं कृतम्। हिन्दुराष्ट्रस्य पंचप्राणाः, राष्ट्रध्वजः, राष्ट्रभाषा, प्रत्याघातशक्तिः इत्यादिषु विषयेषु सविस्तरं भाषणं दत्तम्। १९२१ तमस्य मोप्ल्यविद्रोहात् आरभ्य १९४७–४८ पर्यन्तं याः हिन्दूनां निःशंसहत्याः जाताः, तासां ऐतिहासिकमुपवर्णनं कृत्वा, हिन्दूनां प्रतिकारशक्तिं जागरूकां कर्तुं तेने आह्वानं कृतम्।
ब्रिटिशराज्ये भारतस्य समृद्धेः संस्कृतेः च अध्ययनं कृतम्। तेषां मतानुसारं भारतस्य बलं तस्य गुरुकुल-आधारितं पारंपरिकं शिक्षणं आसीत्। अतो हि १८३५ तमे वर्षे आगतः लार्ड् थॉमस मेकॉले, भारतीयानां शिक्षायाः परंपरां निंदन् कृत्वा, पश्चिमदेशीयं, अङ्ग्लभाषायां शिक्षां आवश्यकां मन्यते स्म। सः तादृशं शिक्षापद्धतिं स्थापयित्वा १९३९ पर्यन्तं भारतं तेन परिवर्तितम्।
एवं स्थितौ सावरकरः “१८५७ च स्वातंत्र्यसमरः” इत्यस्मिन् ग्रन्थे इंग्रजानां अन्यायस्य विरोधं कृतवान्। किन्तु तस्य प्रकाशनं पूर्वमेव ब्रिटिशसत्तया निषिद्धम्।
जातिपातिप्रथया हिन्दू एकता बाधितम्। रत्नागिरीनगरस्थे अस्मिन कारागारे सावरकरः अस्पृश्यता-निवारणं नाम महत्त्वपूर्णं कार्यं कृतवान्। एतदपि डॉ. चौधरी महोदयेन विस्तरेण प्रतिपादितम्।
हिन्दूसमाजस्य जागरणाय, सावरकरस्य योजना, क्रियापद्धतयः च श्रोतृभ्यः स्पष्टीकृताः। तेन उक्तं यत्, आधुनिककाले भारतस्य केन्द्रसत्ता सावरकरस्य दर्शितमार्गं अनुगच्छति। तथापि हिन्दवः कस्यापि द्वेषं न कुर्वन्तु, स्वसंरक्षणाय सज्जाः भूत्वा कर्तव्यं कुर्वन्तु – इत्यपि तेन अधोरेखितम्।
कार्यक्रमस्य अध्यक्षपदे सायाळा-प्रदेशे स्वातंत्र्यवीर-सावरकर-विद्यालयस्य प्राचार्या सौ. तनुजाताई कापरे आसीत्। तया सावरकरस्य विचाराः अद्यापि प्रासङ्गिकाः सन्ति इति विशदं प्रतिपादितम्।
बालकलाकारिका कु. गार्गी पराग वाटवे सा “सागरपरी अथाङ्गजीवनं, कथं करवाणि अवगाहनम्” इत्येतत् गोविन्दस्वामिनः गानं सादरं साङ्गीतिकरूपेण प्रस्तुता। कार्यक्रमस्य समापनं बालकलाकारिकया कु. नारायणी अजितचौधरी सा गायितं सम्पूर्णं वन्देमातरम् इत्यनेन गीतस्य माध्यमेन अभवत्।
मण्डलस्य अध्यक्षः डॉ. श्रीपाद धानोरकर, उपाध्यक्षः श्री सुभाषराव कुलकर्णी, कार्याध्यक्षः डॉ. दिवाकर कुलकर्णी मांडाखळीकर, सहसचिवः आचार्य अविनाश गोहाड च अन्यैः कार्यकर्तृभिः सह परिश्रमेण कार्यक्रमं सफलं कृतवन्तः।
मेरे देश की धरती सोना उगले उगले हीरे मोती।