राज्यशिक्षा

बालसंस्कारकेन्द्रशिक्षकप्रशिक्षणवर्गः छत्रपतीसंभाजीनगरे २६-२७ जुलै २०२५

आचार्यः अविनाशगोहाडः, प्रान्तमन्त्री, संस्कृतभारती—एवं सर्वान् आवाहयति।

पूर्वं संयुक्तकुटुम्बव्यवस्थायां ज्येष्ठाः स्वयमेव बालकेषु संस्कारान् अधेयुः। किन्तु अद्यत्वे विभक्तकुटुम्बेभ्यः जातानां संस्कारविहीनजीवनम् अस्ति। सांस्कृतिकस्पर्धायाम् अस्मिन्नेव काले हिन्दुसंस्कृतेः, कुटुम्बीयमूल्यानाम्, धार्मिकपरम्परायाः च ज्ञानं सन्ततिषु लुप्तमिव दृश्यते। एतस्य परिहाराय बालसंस्काराः अनिवार्याः। बालसंस्काराय च भारतीयसंस्कृतेः बोधः आवश्यकः।

भारतीयोपमहाद्वीपे अतीव प्राचीनायाः इन्दो-यूरोपियनभाषायाः मध्ये संस्कृतभाषा प्रमुखा आसीत्। एषा भाषा केवलं देववाणी नास्ति, अपि तु दर्शनम्, न्यायशास्त्रम्, व्याकरणम्, साहित्यं, खगोलशास्त्रं, आयुर्वेदः, विज्ञानम् इत्यादीनां ज्ञानविस्तारस्य माध्यमम् अपि आसीत्। केचन जनाः मन्यन्ते—संस्कृतं पठितुं दीर्घकालीनं व्याकरणाध्ययनं आवश्यकम्, एषा व्यवहाराय अनुपयोगी इत्यादयः भ्रान्तयः। एताः भ्रान्तयः दूरकर्तव्या।

शताभ्यः सहस्राभ्यः च वर्षेभ्यः पूर्वं भारतदेशे एव न केवलं, अपितु सम्पूर्णदक्षिणपूर्वे आशियाखण्डे च संस्कृतभाषा गुरवः अध्यात्मज्ञानाय प्रयुज्यन्ते स्म। नालन्दायाः, तक्षशिलायाः च विश्वविद्यालयेषु एषा एव मुख्यभाषा आसीत्। ब्रिटिशराज्यस्य शिक्षानीतिः (मेकालेयस्य कृते) भारतीयशिक्षणपद्धतिं विनाशयामास। संस्कृतायाः, धर्मस्य च विषये जनानां मनसि हीनभावना उपजायिता।

संस्कृताध्ययनात् स्पष्टोच्चारणम्, तीक्ष्णबुद्धिः, आधुनिकविचारः, सकारात्मकशक्तिः च सम्पद्यन्ते। अतो बहुषु पाश्चात्यदेशेषु अपि संस्कृतपठनम्, गीतापाठः विद्यालयेषु आरब्धः अस्ति। एतेषु देशेषु १५० विश्वविद्यालयेषु संस्कृतपाठनस्य विकल्पः उपलब्धः अस्ति।

“www.samskritabharati.in” इत्येतत् संस्कृतभारत्याः अधिकृतं जालपृष्ठम् अस्ति।
फेसबुक्, एक्स् (Twitter), इन्स्टाग्राम्, थ्रेडस्, व्हाट्स्अॅप्, टेलिग्राम् इत्यादिषु सामाजिकमाध्यमेषु संस्कृतभारती विद्यमाना अस्ति।

यदि संस्कृतभाषायाः रक्षणं कर्तव्यमस्ति चेत् बाल्ये एव संस्कृतगर्वो विकसितव्यः। बालानां कृते गीतानि, कथाः, संस्कृतसङ्ख्याज्ञानम्, संस्कृतभाषायाः प्राथमिकपाठः, संस्काराः च समाहिताः बालकेन्द्रेण शिक्षयन्तु।

एवं शिक्षायाः एकरूपता, सातत्यं, सम्पूर्णत्वं च भवति चेत् बालकेन्द्रशिक्षकाणां प्रशिक्षणं आवश्यकम्। यः कश्चन संस्कृतम् प्रियं मन्यते, बालकेन्द्रं स्थापयितुं इच्छति, स प्रशिक्षणं कर्तुं अर्हति।
संस्कृतज्ञानं पूर्वशर्तिरूपेण न अपेक्षितम्।

छत्रपतीसंभाजीनगरे, बीड्बायपासमार्गे, कमलनयनबजाजचिकित्सालयस्य समीपे, ओंकारबालवाटिकायां द्विदिवसीयः अयं निवासीप्रशिक्षणवर्गः निःशुल्करूपेण आयोज्यते। विशाखापट्टणमनगरे स्थिता अखिलभारतीयबालकेन्द्रम् प्रमुखः श्री उपद्रष्टा रमणमूर्तिः प्रशिक्षणं दातुं आगमिष्यति। सः २६-२७ जुलै २०२५ तमे दिनद्वये सम्पूर्णसमयम् उपस्थितः भविष्यति।

अतः देवगिरीप्रान्तस्थाः (मराठवाडः ८ जनपदाः, जळगाव्, धुळे, नन्दुरबार् च) सर्वे संस्कृतप्रियजनाः, अनेन अवसरं स्वीकृत्य भारतस्य वैभवाय संस्कृतप्रसारणे सहयोगं दातव्यमिति आचार्यः अविनाशगोहाडः, प्रान्तमन्त्री, संस्कृतभारती—एवं सर्वान् आवाहयति

अविनाश गोहाडस्य संपर्क

नाम: अविनाश गोहाड

संगठन: संस्कृतभारती, परभनी (महाराष्ट्र) प्रान्त

ई‑मेल: avibhaugohad@gmail.com

मोबाइल: 9860046714

पता: उत्थान गुरूकुलम फाऊंडेशन साईमंदीर ,सरस्वती नगर परभणी – 431401

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button