स्वास्थराज्यशिक्षा

संस्कारक्षमं पीढीं निर्माय:

प.पू. गुरुमाउलिः अण्णासाहेब मोरे महोदयस्य प्रतिपादनम्

 

चतुर्दिवसीयकृषिमहोत्सवस्य परभण्यां समापनम्, नागरिकानां उदारः प्रतिसादः

परभणी, मार्च १० सुरेंद्र पाथ्रीकर:
“बालकानि एव राष्ट्रस्य वास्तविकं संपत्तिः। अतः तेषां संस्कारेण वर्धनं, संस्कारेण संरक्षणं च परमं महत्वपूर्णं कार्यं अस्ति। प्रत्येकः संस्कारक्षमां पीढीं निर्मातुं संपूर्णयत्नं कर्तव्यम्।” इति विचारः प.पू. गुरुमाउलिः अण्णासाहेब मोरे महोदयेन सोमवासरे (मार्च १०) परभण्यां आयोजिते “अमृततूल्यहितगुज” इत्यस्मिन कार्यक्रमे अभिव्यक्तः।

श्रीस्वामीसमर्थआध्यात्मिकविकासबालसंस्कारकेन्द्रेण (दिंडोरी प्रणीत) ७-१० मार्चपर्यन्तं परभण्यां प्रियदर्शिनी इन्दिरागान्धी क्षेत्रे आयोजितः मराठवाडाविभागीयः कृषिमहोत्सवः २०२५ इत्यस्य समापनं सोमवासरे सायं प.पू. गुरुमाउलिः अण्णासाहेब मोरे महोदयस्य अमृततूल्यं मार्गदर्शनं द्वारा सम्पन्नम्।

संस्काराः च मूल्यशिक्षणस्य आवश्यकता

गुरुमाउलिना प्रोक्तं यत् *”अद्य गृहगृहान्तरे भक्तः पुण्डलीकः, श्रवणबाळः च उत्पन्नः भवेत्।” एते एव राष्ट्रस्य वास्तविकं संपत्तिः, अतः बालकान् संस्कारेण वर्धयितुं, संरक्षितुं च प्रत्येकस्य कर्तव्यं अस्ति। मूल्यशिक्षणं अपि आधुनिककाले परमं आवश्यकं विद्यते। गर्भसंस्कारः, शिशुसंस्कारः च इत्यादयः माध्यमैः अस्माकं संस्कृतिः अखण्डिता भविष्यति।

जातिपातं परित्यज्य मानवतायाः सेवा

गुरुमाउलिना कथितं यत् “मनुष्यनाम्ना केवलं एका जातिः, एका संस्कृतिः च अस्ति।” जातिपातं धर्मं च परित्यज्य कृतं कार्यं एव समाजस्य वास्तविकं प्रगतिकारकं भवति।

शुद्धं जैविकं कृषिः अनिवार्यः

गुरुमाउलिना उक्तं यत् “स्वास्थ्यं यदि उत्तमं भवति, तर्हि सर्वं सम्यक् भवति।” अद्य कृषिक्षेत्रे अत्यधिकं रासायनिकखादकं उपयोगः विद्यते, यः न केवलं पर्यावरणाय हानिकरः, अपि तु स्वास्थ्याय अपि। अतः शुद्धं जैविकं कृषिः अनिवार्यः भवति।

आरोग्याय पञ्च श्वेतवस्तूनां परिहारः आवश्यकः

गुरुमाउलिना निर्दिष्टं यत् आरोग्याय एते पञ्च श्वेतवस्तूनि त्यक्तव्यानि – दुग्धं, शर्करा, साबूदानं, लवणं, मैदं च। एतानि बहवः रोगानां कारणानि भवन्ति।

विज्ञानं च अध्यात्मं सम्यक् समन्वयनीयम्

गुरुमाउलिना उक्तं यत् “यः शय्यां गत्वा शान्तं निद्रां प्राप्नोति, स एव भाग्यशालीः।” विज्ञानस्य च अध्यात्मस्य सम्यक् समन्वयः आवश्यकः।

मान-अपमानं त्यक्त्वा प्रगतेः पन्थाः अनुसरन्तु

गुरुमाउलिना नकारात्मकशक्तेः दूरं स्थितुं संदेशः दत्तः। तेन उक्तं यत् *”अहंकारः एव समस्तस्य अनर्थस्य मूलं अस्ति।” अतः “मान-अपमानं, रुष्टता-सन्तोषः एते सर्वे परित्यक्तव्यानि।”

इत्येवं गुरुमाउलिना अमृततूल्यं संदेशं प्रसंस्कारक्षमं पीढीं निर्माय:दत्तम्। पसायदानेन कार्यक्रमस्य समापनं सम्पन्नम्।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button