Uncategorized

शिल्पनिर्माणस्य इतिहासं ज्ञातुं आवश्यकम्

डॉ. अरविन्दः सोनटक्के

🟣 भारतीयमूर्तिशतसंपत्तिः स्थापत्यविषयकसंशोधनपरिषदायाः द्विदिनात्मकं पञ्चमं राष्ट्रीयं अधिवेशनं श्रीमती काशीबाई नवले वास्तुशास्त्रमहाविद्यालये पुण्यानगरे सम्पन्नम्।

परभणी। शिल्पानि अस्माभिः संवादं कुर्वन्ति। तेषां निर्माणस्य अभिप्रायः कारणं च ज्ञातुं आवश्यकं भवति। मन्दिरस्य बहिरङ्गे विद्यमानाः स्त्रीशिल्पानि केवलं सुरसुन्दर्यः न सन्ति, अपितु नायिकाः एव। एतानि सर्वाणि तस्मिन्कालीनप्रगतस्त्रीजीवनस्य प्रतिबिम्बानि। इति अभिप्रायः मूर्तिकलाशास्त्रस्य विशेषज्ञेन डॉ. अरविन्दः सोनटक्के महोदयेन प्रकाशितः। “सुरसुन्दरी, देवाङ्गना वा नायिका…” इत्येतस्य ग्रन्थस्य विमोचनसमये सः उक्तवान्, यः श्री आदित्यफडके-डॉ. अरविन्दसोनटक्के इत्येताभ्यां लिखितः। तस्मिन्नेव समये सभायां महाविद्यालयस्य प्राचार्यः डॉ. सुधीरचव्हाणः, समन्वयकः डॉ. शोभनकेळकरः, परिषद्याः अध्यक्षः डॉ. श्रीकान्तगणवीरः, सचिवः डॉ. शान्तागीते महाभागा च उपस्थिताः आसन्।

भारतीयमूर्तिशतसंपत्तिः स्थापत्यविषयकसंशोधनपरिषदायाः द्विदिनात्मकं पञ्चमं राष्ट्रीयं अधिवेशनं १०-११ जनवरी २०२५ दिनाङ्कयोः पुण्यप्रदेशे श्रीमती काशीबाई नवले वास्तुशास्त्रमहाविद्यालये सम्पन्नम्।

परिषद्याः अध्यक्षेन डॉ. श्रीकान्तगणवीरेण ‘चिरन्तनदक्षिणः: गुहालेण्यः, मन्दिरं स्थापत्यं च मूर्तिशास्त्रस्य शोधः’ इत्यस्य विषये चर्चा कृता। एषु विषयेषु अधिकं संशोधनं करणीयमिति च तेन सूचितम्।

अस्मिन्सम्मेलने “मन्दिरस्थापत्यं” विषये वास्तुविदः एडमहार्डी (ब्रिटन) महोदयः आनलाइनमाध्यमेन स्वं दृष्टिकोणं प्रकट्य कलाकारस्य दृष्टिं तथा तस्य संकल्पनां ज्ञातुं आवश्यकमिति वक्तव्यमकुर्वन्। अस्मिन्काले डॉ. शिखाजैन, डॉ. उज्वलापळसुले च मार्गदर्शनं प्रदत्तवन्तौ।

मूर्तिशास्त्रं, गुहाचित्राणि, लेण्यः च इत्येषु विषयेषु प्रा. दीपककन्नल महोदयेन तेषां महत्त्वं प्रकाश्य नवसंधानकर्तारः एषु क्षेत्रेषु प्रविष्टुं प्रयतन्तामिति कथितम्।

डॉ. शान्तिस्वरूपसिन्हः, प्रा. आर.एच. कुलकर्णिः, प्रा. उषाराणितिवारी महाभागाः च व्याख्यानानि प्रदत्तवन्तः।

अस्मिन्अधिवेशने विद्वांसः, संशोधकाः, छात्राः च बहुसंख्यया उपस्थिताः। सप्ततिः शोधपत्राणि च प्रस्तुतानि।

अधिवेशने सत्राध्यक्षाः डॉ. जयश्रीकुलकर्णी, डॉ. रामभौमुटकुळे, डॉ. श्रीकान्तगणवीरः, डॉ. शान्तागीते च उत्तरदायित्वं वहन्तः।

द्वितीयदिवसे अध्ययनसहायार्थं भुलेश्वरमहादेवमन्दिरं (मालशिरस) पुरन्दरप्रदेशे आयोज्यः। मन्दिरस्य बाह्यआन्तरिकभागयोः शिल्पसौन्दर्यं डॉ. अरविन्दसोनटक्के महोदयेन शब्दरूपेण जीवन्तीकृतम्। परिषदस्य सफलतायै सर्वे सदस्याः, अध्यापकाः, छात्राः, शिक्षकेतरकर्मचारिणः च विशेषं प्रयत्नं कुर्वन्तः आसन्।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button