Uncategorizedशिक्षा

सन्मार्गस्य अनुकरणं कुर्वन्तु: हभप चंद्रशेखर महाराज देगलूरकरः
धनगर टाकळी- श्रीजन्मोत्सवः रजत महोत्सवस्य च समापनम्।

पूर्णा, 
“साधुसंतानां प्रदत्तः सन्मार्गः सर्वेभिः अनुकरणीयः। ततः एव मानवस्य कल्याणं सिध्यति,” इत्येवं संदेशं हभप चंद्रशेखर महाराज देगलूरकरः अददात्।

तालुकायाः श्रीक्षेत्र-धनगर-टाकळी नाम गाम्नि श्रीसद्गुरु-दाजीमहाराज-जन्मोत्सवः च सच्चिदानन्द-वेध-स्वाध्याय-प्रतिष्ठानस्य रजत महोत्सवः च १४ जनवरी दिनाङ्के समप्तः। एषः उत्सवः २ जनवरीतः आरभ्य १४ जनवरीपर्यन्तं आयोजितः।

१३ जनवरी दिनाङ्के भागवतभूषणः ज्योतिषाचार्यः पण्डितः अतुलशास्त्री भगरेगुरुजीनां श्रीमद्भागवत-कथायाः समाप्तिः च श्रीलक्ष्मीनारायण-पंचायतन-पंचकुण्डीय-यज्ञस्य समापनं च अभवत्। अपराह्णे मनोजजोशी नामकः चलचित्राभिनेता, पण्डितः अतुलशास्त्री भगरेगुरुजिः, संस्थानाधिपतिः उमेशमहाराज-टाकळीकरः च मुख्यअतिथयः आसन्।

अस्मिन सत्रे वैदिक-ज्ञानं, समाजप्रबोधनं, आरोग्यं, विज्ञानं, उद्योगः, समाजसंघटनं, पत्रिकाकर्म, न्यायदानं, प्रशासकीयसेवाः, शैक्षिकं, सांस्कृतिकं च क्षेत्रे कृतार्थाः विशेषपुरस्कारैः सम्मानिताः।

मनोजजोशी नामकः चलचित्राभिनेता अवदत्, “भारतीयसंस्कृतिः मानवं सुसंस्कृतं करोति। गुरुकुलस्य बहुश्रुतपरम्परा अद्यापि अवशिष्टा अस्ति, किन्तु ब्रिटिशजनाः तां विनाशं कर्तुं प्रयत्नं कृतवन्तः।”

एषः महोत्सवः महाप्रसादेन समाप्तः। २५ विशेषव्यक्तिनां पुरस्काराः च प्रदत्ताः।

 


Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button