Uncategorized
-
Pathri Police’s Big Success
District Correspondent, Parbhani The Local Crime Branch (LCB) of the Parbhani Police has dealt a major blow to the burglary…
Read More » -
वेदों से ही मानव जीवन रहता है पूर्णतः सुरक्षित
–श्रीमद् भागवत महापुराण कथा में भक्तों की अपार भीड़– सेलू — मराठवाड़ा एवं विदर्भ के श्रद्धालु भक्तों की ओर से…
Read More » -
रविवार को 108 हनुमान चालीसा का सामूहिक पाठ –
परभणी के बजरंगी मंडल का वार्षिक भक्ति उपक्रम परभणी शहर के बजरंगी हनुमान चालीसा मंडल द्वारा आयोजित यह पावन वार्षिक…
Read More » -
Absconding Accused Arrested by Police
Parbhani correspondence — An accused who had escaped from custody in a case registered at Selu Police Station has been…
Read More » -
कृष्णभक्तेः आदर्शः – संत मीराबाई
महान्तः योगिनः च विद्वांसः च यत् अमृतत्वं ज्ञानयोगाभ्यां न प्राप्नुवन्ति, तत् केवलं निष्कामभक्त्या एव लभ्यते — इति बालकीर्तनकारिणी कु. राधा…
Read More » -
(no title)
आर.पी. हॉस्पिटलमध्ये प्रथमच मोफत फिस्टुला शस्त्रक्रिया यशस्वी — आरोग्य सेवेत दमदार पाऊल– परभणी, दिनांक ११ जून २०२५ पाथरी रोडवरील आर.पी.…
Read More » -
परभणिनगर्यां श्वः डॉ. अजित चौधरी महोदयस्य व्याख्यानम्।
परभणी–स्वातन्त्र्यवीरः सावरकरः इत्यस्य १४२ तमे जयन्ती निमित्तं स्वातन्त्र्यवीर-सावरकरविषये विशारदः ख्यातः च हिन्दुत्ववादिन् वक्ता च डॉ. अजितः मधुकररावः चौधरी इत्यस्मै रविवासरे…
Read More » -
अजयचा मृतदेह 18 तासांनी सापडला
पूर्णा नदीने घेतला अजून एक निरागस जीव… अजय वैद्य या ११ वर्षीय बालकाचा मृतदेह १८ तासांच्या शोधानंतर सापडला. संपूर्ण गावात…
Read More » -
जीवनगानं गायतुं एव निरन्तरं” इत्यस्य पुस्तकस्य प्रकाशनसमारोहः च स्नेहसम्मेलनं
परभणी (जि.प्र) – गंगाखेड मार्गे, परभणी इत्यत्र राजे संभाजी गुरुकुले दिनाङ्के २३ फेब्रुवरि २०२५, रविवासरे प्रातः ११:०० वादने आयोज्यते। राजे…
Read More » -
जय शिवाजी जय भारत” पदयात्रा परभणी जनपदे उत्साहपूर्वक संपन्न:
केंद्रसर्वकारस्य, महाराष्ट्रसर्वकारस्य च क्रीडायुवकसेवासंचालनालयस्य, महाराष्ट्रराज्यस्य पुणे इत्यस्य निर्देशानुसारं, दिनाङ्के 19 फरवरी 2025 प्रातः 08:00 वादने “जय शिवाजी जय भारत” इत्यस्य…
Read More »