Uncategorized
-
(no title)
आर.पी. हॉस्पिटलमध्ये प्रथमच मोफत फिस्टुला शस्त्रक्रिया यशस्वी — आरोग्य सेवेत दमदार पाऊल– परभणी, दिनांक ११ जून २०२५ पाथरी रोडवरील आर.पी.…
Read More » -
परभणिनगर्यां श्वः डॉ. अजित चौधरी महोदयस्य व्याख्यानम्।
परभणी–स्वातन्त्र्यवीरः सावरकरः इत्यस्य १४२ तमे जयन्ती निमित्तं स्वातन्त्र्यवीर-सावरकरविषये विशारदः ख्यातः च हिन्दुत्ववादिन् वक्ता च डॉ. अजितः मधुकररावः चौधरी इत्यस्मै रविवासरे…
Read More » -
अजयचा मृतदेह 18 तासांनी सापडला
पूर्णा नदीने घेतला अजून एक निरागस जीव… अजय वैद्य या ११ वर्षीय बालकाचा मृतदेह १८ तासांच्या शोधानंतर सापडला. संपूर्ण गावात…
Read More » -
जीवनगानं गायतुं एव निरन्तरं” इत्यस्य पुस्तकस्य प्रकाशनसमारोहः च स्नेहसम्मेलनं
परभणी (जि.प्र) – गंगाखेड मार्गे, परभणी इत्यत्र राजे संभाजी गुरुकुले दिनाङ्के २३ फेब्रुवरि २०२५, रविवासरे प्रातः ११:०० वादने आयोज्यते। राजे…
Read More » -
जय शिवाजी जय भारत” पदयात्रा परभणी जनपदे उत्साहपूर्वक संपन्न:
केंद्रसर्वकारस्य, महाराष्ट्रसर्वकारस्य च क्रीडायुवकसेवासंचालनालयस्य, महाराष्ट्रराज्यस्य पुणे इत्यस्य निर्देशानुसारं, दिनाङ्के 19 फरवरी 2025 प्रातः 08:00 वादने “जय शिवाजी जय भारत” इत्यस्य…
Read More » -
जय शिवाजी जय भारत पदयात्रा’
प्रतिपच्चंद्रलेखेव वर्धिष्णुर्विश्ववंदिता शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते परभणी, तिथिः १८ (प्रतिनिधिः) : छत्रपतेः शिवाजी महाराजस्य जयंतीं निमित्तीकृत्य बुधवासरे (तिथिः १९)…
Read More » -
लायन्स क्लब समाजसेवेण मुख्यसङ्गच्छ
परभणी: “लायन्स क्लब समाजसेवेण मुख्यसङ्गच्छ” इति पुलिस अधीक्षकः परदेशी उक्तवान्। सः ५ फेब्रुवरि दिवसे दिव्याङ्गजनानां कृत्रिमं अवयववितरणकार्यक्रमे उद्घाटनसमयेषु भाषमाणः आसीत्।…
Read More » -
गंगाखेडे पुलिस-स्थानके हळदी-कुङ्क्वस्य कार्यक्रमः सम्पन्नः।
गंगाखेडे प्रतिनिधिः पुलिस-स्थानस्य प्राङ्गणे मङ्गलवासरे ४ फेब्रुवरि-दिनाङ्के पुलिस-स्थानमध्ये कार्यरताः महिला-पुलिस-कर्मचारिण्यः, पुलिस-पाटिलः, महिला-दक्षता-समितेः सदस्याः तथा नगरस्य महिलाभ्यः हळदी-कुङ्क्वस्य कार्यक्रमः आयोजितः आसीत्।…
Read More » -
कै. सौ. कमलताई जामकर महिला महाविद्यालयस्य, परभणी छात्रिका कु. साक्षी पाठक रा.से.यो. उत्कृष्टस्वयंसेविका पुरस्कारेण सम्मानिता।
परभणी – स्वामीरामानन्दतीर्थमराठवाडाविश्वविद्यालयस्य, नांदेड राष्ट्रीयसेवायोजनाविभागस्य पक्षतः प्रदत्तः जिल्लास्तरीयोत्कृष्टस्वयंसेविका पुरस्कारः वर्षे २०२३-२४ परभणीजिल्लास्तरे कै. सौ. कमलताई जामकर महिला महाविद्यालयस्य रा.से.यो. स्वयंसेविका…
Read More » -
परभणीमध्ये ३२०२ रोहिंग्यैः जन्मप्रमाणपत्रानि वितीर्णानि!
परभणीमध्ये ३२०२ रोहिंग्यैः जन्मप्रमाणपत्रानि वितीर्णानि!किरीट सोमय्यायाः प्रशासनं धारेण धृतम्। परभणी, २८ (प्रतिनिधिः): परभणी इव तालुकात् प्रशासनद्वारा ३२०२ बाङ्ग्लादेशीय-रोहिंग्येभ्यः जन्मप्रमाणपत्रानि…
Read More »