बाल विद्यामन्दिर वैभव नगर शाखा में राष्ट्रीय खेल दिवस उत्साह से मनाया गया

अद्य २०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के कक्षा षष्ठी एच् द्वारा कक्षाशिक्षिका श्रीमती गुडेवार मैडम इत्यस्याः मार्गदर्शने अयं कार्यक्रमः सम्पन्नः अभवत् ।
अपि च कार्यक्रमस्य अध्यक्षः तुम्मेवार सरमहोदयः छात्रान् स्वस्थजीवनं सुखेन जीवितुं क्रीडायाः नियमितव्यायामस्य च अद्वितीयं महत्त्वं व्याख्यातवान्।
बाल विद्यामन्दिर उच्च विद्यालय के उप प्राचार्य एवं वैभवनगर संभागाध्यक्ष ने कार्यक्रम की अध्यक्षता की। आर. जी. तुम्मेवार सर एवं मुख्य अतिथि विद्यालय खेल शिक्षक श्री. प्रभाकर गमे सर एवं विद्यालय के वरिष्ठ शिक्षक श्री. संग्राम कुंडगीर सर उपस्थित रहे।
गणमान्यजनाः सरस्वती, मेजर ध्यानचन्दस्य च प्रतिमां पूजितवन्तः।
अस्मिन् अवसरे छात्रैः निर्मितविविधक्रीडासम्बद्धानि पोस्टराणि गणमान्यजनैः विमोचितानि। छात्रैः विभिन्नक्रीडाविषये स्वज्ञानं प्रकटितम्।
कार्यक्रमस्य संचालनं सुश्री हिन्दवी यादव एवं सर्वज्ञ कुलकर्णी एवं धन्यवाद ज्ञापन शुभम भरोसे ज्ञापित:। अस्मिन् अवसरे विद्यालयस्य सर्वे शिक्षकाः छात्राः च उपस्थिताः आसन्।
अस्मिन् अवसरे मुख्यातिथिः क्रीडाशिक्षकः गमे सरमहोदयः अस्य महत्त्वस्य उपरि बलं दत्तवान् यत् यदि कश्चन व्यक्तिः दशतः द्वादशवर्षपर्यन्तं निरन्तरं कस्यापि क्रीडायाः अभ्यासं करोति तर्हि सः व्यक्तिः राष्ट्रियक्रीडकः भूत्वा ओलम्पिकक्रीडायां भागं ग्रहीतुं शक्नोति।