समूहनृत्यस्पर्धायाम् बालविद्याविहारविद्यालयस्य विजयः
परभणी
महिला-बाल-विकास-विभागेन परभणीनगरे आयोजिते चाचा नेहरू बालमहोत्सवे नृत्यस्पर्धायां बालविद्याविहारविद्यालयस्य टीम प्रथमं स्थानं प्राप्तवती।
महिला-बाल-विकास-विभागेन आयोजिते चाचा नेहरू बालमहोत्सवे 2024-25 अन्तर्गत 12-18 वर्षे वयःसमूहायाः सांस्कृतिकस्पर्धायां समूहनृत्यप्रतियोगितायां बालविद्याविहारविद्यालयस्य छात्रैः उत्कृष्टं प्रदर्शनं कृतं, यत्र समयपालनं, दृढप्रदर्शनं च प्रमुखं आसीत्। एतेन कारणेन अन्याः टीमः पराजित्य प्रथं स्थानं प्राप्तमभवत्।
बालमहोत्सवस्य समये 17-19 जनवरीपर्यन्तं विभागेन चित्रकला, विविधप्रतियोगिताः, अन्तःक्रीडाश्च छात्राणां कृते आयोजिताः। एषु प्रतियोगितासु छात्रैः उत्साहपूर्णं सहभागित्वं कृतम्।
सर्वेषां विजेतृणां कृते पुरस्कारवितरणसमारोहः महिला-बाल-विकास-अधिकारी कैलासः तिडके महोदयस्य नेतृत्वे अन्यैः मान्यवरैः सह आयोजितः। एषु अवसरेषु जनसमूहस्य विशालं सहभागितामपि दृष्ट्वा अभूत्।
अस्य टीमस्य उत्कृष्टरूपेण सिद्धिं प्रति विद्यालयस्य अध्यक्षः डॉ. एन. ए. झरकरः, उपाध्यक्षः अॅडवोकेट् विलासः पोहंडुलकरः, सचिवः डॉ. विवेकः नावंदरः, मुख्याध्यापकः विनायकः लोखंडे, विजयश्री कुलकर्णी, स्वाती कुलकर्णी, नृत्यशिक्षकः सूरजः सरः, मार्गदर्शकः कौसडीकरः महोदयः, गायकवाडः सरः च तथा सर्वे शिक्षकाः शिक्षकेतरकार्यकर्तारः च आशीर्वादं शुभकामनाः च अर्पितवन्तः।