चषकपत्रकायाः चायपात्राणां व्यवहारनिषेधः:
पूर्णा–
परभणिजिल्हायां सर्वेषु भोजनालयेषु राजरोसतया उपयोग्यमानानि चषकपत्रकाणि (कागदीचहापात्राणि) विषये जिल्हाधिकारीपरभणिना कार्यवाहीकर्तुं आदेशाः प्रदत्ताः।
इतिहासः:
पूर्वं भोजनालयेषु चहायाः परिमाणाय काचमयं चिनीमातिकमयं वा पात्रं प्रयोक्तं प्रचलितम्। परन्तु चषकपत्रकनिर्माणस्य आविष्कारेण भोजनालयव्यवसायिनां दैन्यं न्यूनमभवत्। उपयोगान्ते पत्राणि कचρακुण्ड्यां क्षिप्तानि भवन्ति, तेन सर्वेषां सोपकरणं भवति।
समस्यायाः कारणम्:
एतानि चषकपत्रकाणि बिपीए इत्याख्यं रासायनिकं द्रव्यं प्रयोक्तं निर्मितानि भवन्ति। चहायाः उष्णतायाः प्रभावेण पत्रान्तर्गते सूक्ष्मप्लास्टिककणाः द्रवीभूताः भवन्ति, ये उपभोक्तृणां शरीरं प्रवेशयन्ति। तेन गम्भीरः कॅन्सरः) अपि सम्भवति।
निषेधादेशः:
एषां कर्कटारोगस्य कारणभूतानां चषकपत्रकानां व्यवहारनिषेधाय जागरूकनागरिकः सैय्यदरफीकः पेडगावकरमहाभागः २३ डिसेम्बर २०२४ तमे दिने जिल्हाधिकारीपरभणिमहोदयाय निवेदनं दत्तवन्तः। तदनुसारः संगीता चव्हाणमहाभागायाः (उपजिल्हाधिकारी, सामान्यप्रशासनम्) आदेशाः निर्गमिताः।
आज्ञापालनम्:
जिल्हाधिकारीपरभणिनः अनुमतिपत्रं प्राप्य, परभणिमहानगरपालिकायाः आयुक्ताय सहायकआयुक्ताय च अन्नऔषधिप्रशासनस्य कार्यवाहीकरणं सूचितम्।
उपसंहारः:
चायपात्राणां विषयः लोकस्वास्थ्यं प्रतिकूलं प्रबन्धयितुं जिल्हाधिकारिणः निर्णयो युक्तः। कर्करोगादीनां रोगाणां प्रभावं न्यूनं करणीयम्।