Uncategorized

श्रीशिवाजिमहाविद्यालये करिअरचर्चायाः कार्यक्रमः सुसंपन्नः


परभणी — श्रीशिवाजिमहाविद्यालयस्य वाणिज्यसंगणकविभागस्य संयोजनेन “करिअरपेचर्चा” नामकः कार्यक्रमः आयोजितः। तस्मिन कार्यक्रमे तृतीयवर्षीयविद्यार्थिनां उत्कृष्टः प्रतिसादः लब्धः।

गुरुवासरे तमे १६ जनवरी आयोजिते अस्मिन कार्यक्रमे उपप्राचार्यः डॉ. श्रीनिवासः केशट्टी अध्यक्षः आसन्। प्रमुखमार्गदर्शकत्वेन छत्रपतीसंभाजीनगरे स्थितदेवगिरीमहाविद्यालयस्य डॉ. विवेकः महाले, प्रा. डॉ. प्रदीपः गिरे च उपस्थितौ।

मार्गदर्शनकाले डॉ. महाले कथितवान्, “अद्यतनकाले संगणकस्य युगं वर्तते। संगणकक्षेत्रे बहवः अवसराः उपलभ्यन्ते। विद्यार्थिभिः स्वकौशलस्य विकासः कर्तव्यो यथा ते स्वीयं परिचयं निर्मातुं शक्नुवन्ति। कृत्रिमबुद्धिमत्ता, विविधाः जालपृष्ठाः, वैश्विकस्तरस्य अवसराः च संगणकक्षेत्रे अधिकान् अवसरान् प्रदान्ति।”

प्रा. गिरे कथितवान्, “आधुनिकयुगे व्यवस्थापनस्य क्षमताः विस्तृताः अभवन्। अद्य सर्वेषु क्षेत्रेषु व्यवस्थापनस्य महत्त्वं वर्धितम्। विद्यार्थिभिः एतानि ध्यानं गृहीत्वा स्वकौशलस्य विकासः कर्तव्यः।”

अध्यक्षीयसमारोपे डॉ. श्रीनिवासः केशट्टी विद्यार्थिनः आवाहनं कृतवान्, “भविष्ये अवसरानां अन्वेषणं कुर्वन्तु, ततः दिशा दृढेन श्रमेण प्राप्यताम्।”

कार्यक्रमे डॉ. रोहिदासः नितोंडे, डॉ. एम. एस. परतूरकर, डॉ. वैभवः पाठक च अपि स्वं मनःप्रकाशं कृतवन्तः।
कार्यक्रमस्य प्रारम्भिकं निवेदनं डॉ. एम. एस. परतूरकर कृतवान्। सूत्रसंचालनं डॉ. आर. एल. देशमुखेन कृतम्। आभारप्रदर्शनं डॉ. वैभवः पाठकः कृतवान्।

अस्मिन कार्यक्रमे सुरेशः पेदापल्ली, दत्तरावः वाघमारे, साहेबरावः येलेवाड, नरेंद्रः मांडे च महत्त्वपूर्णं योगदानं कृतवन्तः। कार्यक्रमे विद्यार्थिनां बहुलं सहभागित्वं अभवत्।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button