प्लास्टिकनिर्मिततिरंगध्वजस्य विक्रयाय सक्तमनिषेधः
गणतन्त्रदिवसः : आयुक्तैः प्लास्टिकध्वजस्य विक्रयं न कर्तव्यमिति आवाहनं कृतम्।
परभणी, दिनाङ्कः 23 महाराष्ट्रराज्यप्रदूषणनियन्त्रणमण्डलस्य आदेशानुसारं प्लास्टिकरूपेण निर्मितानां तिरंगध्वजानां (राष्ट्रध्वजस्य) विक्रयः सक्तया निषिद्धः अभवत्। ततः सन्दर्भेण गणतन्त्रदिवसस्य निमित्तं २६ जनवरी दिनाङ्के नगरे प्लास्टिकरूपाणां तिरंगध्वजानां विक्रयं न कर्तव्यमिति महापालिकायुक्तः धैर्यशीलजाधवः व्यापारीणः नागरिकांश्च प्रति आवाहनं कृतवन्तः।
यदि प्लास्टिकध्वजस्य विक्रयः उपयोगः वा दृष्टः भविष्यति तर्हि सम्बद्धेभ्यः राष्ट्रध्वजस्य अपमानं कृतमिति राष्ट्रीयध्वजावमानप्रतिबन्धकनियमस्य १९७१ अनुसारं तथा च मनिषेधादेशस्य उल्लङ्घनं कृतमिति कारणेन भारतीयदण्डसंहितायाः धारा १८८ अनुसारं दण्डः भविष्यति।
आयुक्तेन जाधवेन अपि उक्तं यत् प्लास्टिकनिर्मितं राष्ट्रध्वजं त्यक्त्वा वस्त्रनिर्मितं राष्ट्रध्वजं उपयुज्यताम्। उत्सवस्य समाप्तेः अनन्तरं तं सम्यक् fold कृत्वा सुरक्षितं स्थाप्यताम्। राष्ट्रध्वजस्य अपमानं कुर्वन्ति किंचन कार्यं आचरणं वा न क्रियतामिति अपि आवाहनं कृतम्।