संवाददाता पूर्णा:
गौः, गङ्गा, गायत्री च गीता च एते भारतीयसंस्कृतेः मानबिन्दवः। तेषां संरक्षणं करणीयम्। अद्यतनकाले नद्याः प्रदूषणं गंभीरं समस्यारूपेण जातम्। प्रत्येकं गङ्गा निर्मला भवेत् इति आशां व्यक्तवान् भागवतभूषणः ज्योतिषाचार्यः पण्डितः अतुलशास्त्री भगरे गुरुजिः।
श्रीक्षेत्रधनगर्टाकलात आयोजितायां भागवतकथाज्ञानयज्ञायाम् ते भाषणं कृतवन्तः। सर्वस्य कल्याणं भवेत् इति विचारः भारतीयसंस्कृतेः महत्त्वं दर्शयति। वयोवृद्धानाम्, ज्ञानवृद्धानाम् तपोवृद्धानां च सम्मानं कुर्वती संस्कृतिरियं। भक्त्या, ज्ञानं वैराग्यं च यः गुणैः परिपूर्णः, स महान् भवति। एतादृशं व्यक्तित्वं श्रीशुकदेवमहामुनिः। तैः भागवतकथायाः अर्थः व्याख्यातः। धर्मोपदेशः जनकल्याणं प्रददाति इति तैः उक्तम्।
“