Uncategorized

मार्गसुरक्षा २०२५’ ऑनलाइन प्रश्नमंजूषा प्रतियोगिता च मार्गसुरक्षा जनजागरण रैली श्रीशिवाजिअभियांत्रिकी व्यवस्थापनमहाविद्यालये परभणी


SWपरभणी: श्रीशिवाजिअभियांत्रिकी व्यवस्थापनमहाविद्यालयं परभणी, मराठवाडाशिक्षणप्रसारकमंडलस्य अधीने, क्षेत्रीयपरिवहनकार्यालयस्य सहयोगेन “मार्गसुरक्षा २०२५” इति शीर्षिकया ऑनलाइन प्रश्नमंजूषा प्रतियोगिता १३ जनवरी २०२५ तमे दिने आयोजिता। प्रतियोगिता ऑनलाइन प्रॉक्टर्ड-पद्धत्या तकनीकसह आयोजिताऽभवत्। एषां प्रतियोगितायां श्रीशिवाजिअभियांत्रिकीमहाविद्यालयातः, श्रीशिवाजिपॉलीटेक्निकसंस्थातः, अपूर्वापॉलीटेक्निकसेलुस्थानातः च ४३० छात्राः उत्साहेन भागं ग्रहीतवन्तः।

१५ जनवरी २०२५ तमे दिने अस्याः प्रतियोगितायाः पारितोषिकवितरणसमारंभः हर्षोल्लासेन सम्पन्नः। समारम्भे उपक्षेत्रीयपरिवहनाधिकारी श्रीमती अश्विनी स्वामी, श्रीमान् आशीषः पराशरः च मार्गसुरक्षायाः महत्वं विस्तृत्य प्रकाशितवन्तः। विजेतारः हेल्मेटपुरस्कारं प्रमाणपत्रं च प्रदत्तम्।

अयं समारम्भः विशेषातिथिभिः शोभितः, यथा- उपक्षेत्रीयपरिवहनाधिकारी श्रीमती अश्विनी स्वामी, सहायकक्षेत्रीयपरिवहनाधिकारी श्रीमान् आशीषः पराशरः, महाविद्यालयस्य निर्देशकः डॉ. आनन्दः पाथ्रीकरः, सहायकवाहननिरीक्षकः श्रीमान् सन्तोषः दुक्रे, श्रीमान् अतुलः भगवत्, श्रीमान् हनुमानः सुळे, श्रीमान् अविनाशः चोंडे, श्रीमान् मनमथः कुडाले, श्रीमान् शुभम् अकुलवारः च।

समारम्भस्य आरम्भः दीपप्रज्वलनं कृत्वा मुख्यातिथीनां स्वागतं च कृतम्। अत्र उपस्थिताः प्राध्यापकः, छात्राः शिक्षकेतरकर्मचारिणः च संख्यायां महान्तः आसन्।

विशेषाः आकर्षणं आसीत् मार्गसुरक्षायाः जागरणाय आयोजितं गांधीविद्यालयस्य ढोलपथकं च। श्रीशिवाजिअभियांत्रिकीमहाविद्यालयातः छत्रपतीशिवाजिमहाराजप्रतिमायाः समीपं पर्यन्तं रैली आयोजिता, यत्र मार्गसुरक्षानियमानां पालनस्य संदेशः प्रदत्तः।

कार्यक्रमः मार्गसुरक्षाशपथेन समाप्तः, यस्य नेतृत्वं श्रीमान् सुळे (वाहननिरीक्षकः) कृतवान्। कार्यक्रमस्य संयोजकः प्रा. राजुः कुलकर्णिः, प्रा. सम्भाजिः सरपाते, प्रा. बी.आर. शिण्डे (विभागाध्यक्षः) च आसन्।

अयं उपक्रमः सर्वान् मार्गसुरक्षायाम् सजगः कर्तुं महत्त्वपूर्णः अभवत्।

समारम्भस्य यशस्वितायै मराठवाडाशिक्षणप्रसारकमंडलस्य अध्यक्षः श्री प्रकाशदादः सोलंके, सचिवः श्री सतीशः चव्हाणः, सहसचिवः श्री अनिलभौः नखाते च प्रशंसा कृतवन्तः।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button