परभणी: “लायन्स क्लब समाजसेवेण मुख्यसङ्गच्छ” इति पुलिस अधीक्षकः परदेशी उक्तवान्। सः ५ फेब्रुवरि दिवसे दिव्याङ्गजनानां कृत्रिमं अवयववितरणकार्यक्रमे उद्घाटनसमयेषु भाषमाणः आसीत्।
अपघातैः वा गंभीरबीमारिभिः स्थायीं अपंगत्वं प्राप्तव्यजनस्य जीवनदर्शनस्य पुनरुद्धारणं च समाजे सहजं निर्वर्तितुं अवसरं प्रदानाय, लायन्स क्लब पुणे सुप्रीम लायन्स क्लब परभणी मेन च संयुक्तेने त्रैदिविकं कृत्रिमं अवयवशिबिरं आयोजयत्। अत्र शिबिरे १०१ दिव्याङ्गजनानां जयपूरफूट् पोलियोकैलिपर्स च प्रदत्तानि।
इयं शिबिरं यावत्संवद्धेषु शिबिरेषु शीघ्रं च अत्याधुनिकतंत्रज्ञानस्य प्रयोगेण आयोजीतम्। शिबिरस्य प्रथमदिने १६४ निबद्धव्यजनां मध्ये १०१ योग्यजनाः च उपलभ्यते, येषां जयपूरफूट् प्रतिदिनं प्रदत्तं।
५ फेब्रुवरि दिनाङ्के वितरणसमारोहो आयोजीतः, यः उद्घाटनं पुलिस अधीक्षकः रविन्द्रसिंह परदेशी एतस्य हस्ते कृतवान्। मुख्यं अतिथिं श्रेणी अध्यक्षा श्रीमती प्रिया ठाकुर, श्री शिवाजी महाविद्यालये प्राचार्य बालासाहेब जाधवः, सुहास बिडकरः च उपस्थिते।
पुलिस अधीक्षकः लायन्स क्लबस्य तस्य च समाजोपकारी क्रियायाः प्रशंसा कृतवान् व समाजोपयोगि कार्यक्रमेभ्यः शुभकामनाः प्रकटिताः।
कार्यक्रमे माजी क्षेत्रीयाध्यक्षः डॉ. प्रविण धाडवे, लायन्स क्लब पुणे सुप्रीम अध्यक्ष रामेश्वर मणियार, सचिव संजना झामवर, उपाध्यक्ष नितीन धोत्रे, सुशील मुंदड़ा, श्रीराम भालेराव, आकाश अंबाडे, रजनी अंबाडे च उपस्थिते।
डॉ. अस्मिता सुराणा च डॉ. राहुल सुराणा मार्गदर्शकौ कार्यमण्या बभूवतु।
शिबिरस्य सफलतायाः आयोजने लायन्स क्लब परभणी मेन अध्यक्षः अरुण टाक विजय श्रीमाली अनिल कानसुरकर हैदर अली जीवानी शैलेश मल्होत्रा राहुल जैस्वाल विजय डावरे मयूर भाले च विशेषं परिश्रमं योजयन्ति।