Uncategorized
-
Main Government Flag Hoisting Ceremony on Republic Day Concludes
Government Flag Hoisting Ceremony on Republic Day Concludes Committed Comprehensive Development of Parbhani District — Guardian Minister Meghna Bordikar Parbhani-…
Read More » -
Republic Day Celebrated with Enthusiasm at Bal Vidya Mandir High School
Parbhani (26): The Indian Republic Day was celebrated with great enthusiasm at Bal Vidya Mandir High School, Nanalpeth, in the…
Read More » -
विद्यार्थीनां सर्वांगीणं विकासः आवश्यकः
बालविद्या विहार प्रशालायां षट्सप्ततितमः गणराज्यदिनः उत्साहेन आचरितः परभणी प्रतिनिधी: विद्यार्थी मृत्तिकागोलकः इव भवति, यथा निर्मितः भवति तथा एव सः…
Read More » -
निराश्रितानां मानसिकरोगिणां माता योजना घरत ,स्मित फाउण्डेशन, मुम्बई एषां कै.सौ.कमलताई जामकर दर्पण पुरस्कारस्य 2024 संवत्सरे प्रदाने घोषणा
परभणी। परभणीनगरे कै.सौ.कमलताई जामकर एषां स्मृत्यर्थं प्रदीयमानः दर्पणपुरस्कारः एषः 2024 संवत्सरे स्मित फाउण्डेशनस्य मुम्बईस्थ संस्थापकः, निराश्रितानां मानसिकरोगिणां माता इत्युपाख्यायमानायां प्रसिद्धायां…
Read More » -
प्लास्टिकनिर्मिततिरंगध्वजस्य विक्रयाय सक्तमनिषेधः
परभणी, दिनाङ्कः 23 महाराष्ट्रराज्यप्रदूषणनियन्त्रणमण्डलस्य आदेशानुसारं प्लास्टिकरूपेण निर्मितानां तिरंगध्वजानां (राष्ट्रध्वजस्य) विक्रयः सक्तया निषिद्धः अभवत्। ततः सन्दर्भेण गणतन्त्रदिवसस्य निमित्तं २६ जनवरी…
Read More » -
Death of nephew
Parbhani — mr sumeet R pathrikar died in accident on 22 jan 25 at 3.15 at morning God give hs…
Read More » -
Understanding the History Behind Sculpture Creation is Essential –
🟣 5th National Convention of the Indian Council for Sculpture and Architecture Research Concludes at Smt. Kashibai Navale College of…
Read More » -
शिल्पनिर्माणस्य इतिहासं ज्ञातुं आवश्यकम्
🟣 भारतीयमूर्तिशतसंपत्तिः स्थापत्यविषयकसंशोधनपरिषदायाः द्विदिनात्मकं पञ्चमं राष्ट्रीयं अधिवेशनं श्रीमती काशीबाई नवले वास्तुशास्त्रमहाविद्यालये पुण्यानगरे सम्पन्नम्। परभणी। शिल्पानि अस्माभिः संवादं कुर्वन्ति। तेषां निर्माणस्य…
Read More » -
समूहनृत्यस्पर्धायाम् बालविद्याविहारविद्यालयस्य विजयः
परभणी महिला-बाल-विकास-विभागेन परभणीनगरे आयोजिते चाचा नेहरू बालमहोत्सवे नृत्यस्पर्धायां बालविद्याविहारविद्यालयस्य टीम प्रथमं स्थानं प्राप्तवती। महिला-बाल-विकास-विभागेन आयोजिते चाचा नेहरू बालमहोत्सवे 2024-25 अन्तर्गत…
Read More » -
छत्रपती संभाजिमहाराजस्य राज्याभिषेकः परभणीनगरे सुसंपन्नः
परभणी/प्रतिनिधिः – अद्य (गुरुवासरे) १६ जनवरी दिनाङ्के मराठासमन्वयसमित्या संभाजिब्रिगेडस्य च नेतृत्वे “स्वराज्यरक्षकः छत्रपती संभाजिमहाराजः” इत्यस्य ३४५-तमः राज्याभिषेकः परभणीनगरे सुष्ठु सुसंपन्नः।…
Read More »