निराश्रितानां मानसिकरोगिणां माता योजना घरत ,स्मित फाउण्डेशन, मुम्बई एषां कै.सौ.कमलताई जामकर दर्पण पुरस्कारस्य 2024 संवत्सरे प्रदाने घोषणा
परभणी। परभणीनगरे कै.सौ.कमलताई जामकर एषां स्मृत्यर्थं प्रदीयमानः दर्पणपुरस्कारः एषः 2024 संवत्सरे स्मित फाउण्डेशनस्य मुम्बईस्थ संस्थापकः, निराश्रितानां मानसिकरोगिणां माता इत्युपाख्यायमानायां प्रसिद्धायां समाजसेविकायां योजना घरत एषां प्रदेयः इति घोषणा कृता।
महाराष्ट्रराज्यस्य पूर्वमन्त्री श्रीमान् भारतभूषणरावसाहब जामकर इत्यनेन कै.सौ.कमलताई जामकर एषां नाम्ना सामाजिकक्षेत्रे उत्कृष्टकार्यं कुर्वन्तीं स्त्रियं प्रति पुरस्कारं प्रदाने निर्णयः कृतः। अयम् पुरस्कारः एतस्मिन्नेव संवत्सरे द्वाविंशतितमे वर्षे सम्पद्यते। पूर्वं साहित्यकार्या रेखा बैजल, डॉ. वृषाली किन्हाळकर, डॉ. मेबल अरोले, अनाथानां माता सिंधुताई सपकाल, राणी बंग, डॉ. हेमलता पाटिल, डॉ. सुरेखा दलवी, कुनसीमा म. हुरजूक, श्रीमती वैशाली पाटिल, श्रीमती प्रतिभा शिन्दे, प्रो. साधना झाड़बुके, डॉ. मंदाताई आमटे, श्रीमती मायाताई सोरटे, श्रीमती रहमतबी करीम बेग मिर्ज़ा, श्रीमती सुमनसिंह चौहान, श्रीमती मिठू देवी, सुलोचना कडू, श्रीमती अनुराधा कोइराला, डॉ. ज्योत्सना कुकड़े, श्रीमती पिंजरीबाई उल्या पावरा, पद्मश्री राहीबाई सोमाजी पोपेरे, श्रीमती सुशीला विट्ठलराव साबले एतेभ्यः पुरस्कारः प्रदत्तः।
द्वाविंशत्यः पुरस्कारस्य मानकरीभूत्या निराश्रितानां मानसिकरोगिणां च मातुः स्मित फाउण्डेशनस्य मुम्बईस्थ संस्थापकायाः योजना घरत एषां सेवाकार्यम् अतीव प्रशंसनीयम्। योजना ताय्याः स्वयम् मदर टेरेसा अनाथालये लालनपालनं प्राप्तम्, सा बेसहारा वृद्धानां मानसिकरोगिणां च सेवायै सम्पूर्णजीवनं समर्पितवती।
स्त्रियः सशक्तिकरणं, कुष्ठरोगसेवा, विशेषतः तेषां पालनस्य कृते योजना ताय्याः सततसेवा कार्यं स्मित फाउण्डेशन, मुम्बई
योजना ताय्याः 28 वर्षाणां सततसेवया स्त्रीसशक्तिकरणं, कुष्ठरोगिणां सेवा, विशेषतः तेषां पालनार्थं कार्यं कुर्वन्ती। संवत्सरे 2017 मध्ये मुम्बई नगरे स्मित फाउण्डेशन नाम संस्था स्थापनां कृता। गरीबजनानां, अनाथानां, मानसिकरोगिणां च पालनार्थं स्वं सम्पूर्णं जीवनं समर्पितवती। सा एतेषां आवश्यकजनानां कृते आवासनं व्यवस्थां कर्तुं प्रयत्नं कुर्वन्ति।
योजना ताय्याः मन्यते यत् समाजे निराश्रिता मातरः पितरश्च अस्माकं प्रेरणा भवन्ति। तेषां उत्थानार्थं स्मित फाउण्डेशन नाम संस्था गरीबानाथबालकानां मुखे हर्षं आनयितुं कार्यं कुर्वन्ति। अनुशासितकार्यस्य माध्यमेन स्मित फाउण्डेशन देशे विदेशे च छात्राणां कृते विविधशिबिराणि आयोजयति।
अद्यतनस्य उन्नतकक्षायां पीढ्याः कारणेन, माता पितरः उपेक्षिताः भवन्ति। अस्मिन क्षेत्रे कार्यं कुर्वन्तः योजना ताय्याः गरीबजनानां आरोग्यं पोषणं च ध्यानं गृहीत्वा आश्रमे आवासं, भोजनं, आरोग्यसंवर्धनं, अनुशासनं, स्वच्छता, मनोरंजनं, चिकित्सा सेवा, जीवनशैली कला, जुम्बा, योगः, भजनं, कीर्तनं च इत्यादीनि कार्याणि सम्यक् समर्पयन्ति।
मनोरंजनाय उपचारकार्याणि च आयोजयन्ति। बहवः चिकित्सालयाः नर्सिंगमहाविद्यालयाः च अस्मिन कार्ये सहकारं कुर्वन्ति।
स्मित फाउण्डेशनस्य उत्कृष्टकार्यं अवलोक्य योजना ताय्याः गृहं (योजना ताई घरत) एषां दर्पणपुरस्कारः प्रदास्यते। एषां कृते कै.सौ. कमलताई जामकर दर्पणपुरस्कारस्य चयनसमितेः अध्यक्षः हेमन्तराव जामकर, उपाध्यक्षः अधिवक्ता बालासाहब जामकर, सचिवः विजय जामकर, सहसचिवः अनिल मोरे च इत्येतैः प्रेसविज्ञप्तिद्वारा जानकारी प्रदत्ता।