Uncategorizedराज्यशिक्षा

कै. सौ. कमलताई जामकर महिला महाविद्यालयस्य, परभणी छात्रिका कु. साक्षी पाठक रा.से.यो. उत्कृष्टस्वयंसेविका पुरस्कारेण सम्मानिता।

परभणी –

स्वामीरामानन्दतीर्थमराठवाडाविश्वविद्यालयस्य, नांदेड राष्ट्रीयसेवायोजनाविभागस्य पक्षतः प्रदत्तः जिल्लास्तरीयोत्कृष्टस्वयंसेविका पुरस्कारः वर्षे २०२३-२४ परभणीजिल्लास्तरे कै. सौ. कमलताई जामकर महिला महाविद्यालयस्य रा.से.यो. स्वयंसेविका कु. साक्षी रेणुकादासराव पाठक (बी.कॉम. तृतीयवर्षे पठमाना) इत्यस्मै डॉ. मनोहर चासकर कुलगुरुणा, स्वामीरामानन्दतीर्थमराठवाडाविश्वविद्यालयस्य, नांदेड नगरे भवति शोभायमान समारोहमध्ये प्रदत्तः।

कु. साक्षी पाठक इयं सम्मानं प्राप्तवती इत्यस्मात्
हेमंतराव जामकर (अध्यक्षः, नूतनविद्यामन्दिरशिक्षणसंस्था, परभणी), ॲड. किरणराव सुभेदार (उपाध्यक्षः), डॉ. अभयराव सुभेदार (कोषाध्यक्षः), विजयसिंह जामकर (सचिवः), डॉ. संजयराव टाकळकर (सहसचिवः) च अन्ये मान्यवराः शुभाशंसा दत्त्वा अभिनन्दनम् अकरोत।

तथा रा.से.यो. जिल्हासंयोजकः प्रा. अरुण पडघन, उपप्राचार्या डॉ. संगीता आवचार, रा.से.यो. कार्यक्रम अधिकारी डॉ. नसिम बेगम सह अन्ये सर्वे प्राध्यापकाः, प्रशासकीयकर्मचारिणः च कु. साक्षी पाठकस्य अभिनन्दनं अकरोत।

अस्य पुरस्कारवितरणसमारोहे प्रमुखातिथयः प्राचार्य डॉ. सूर्यकान्त जोगदंड, प्रा. डॉ. डी.एन. मोरे, इंजी. नारायणराव चौधरी, प्र. कुलसचिवः डी.डी. पवार, प्रा. डॉ. मल्लिकार्जुन करजगी (संचालकः, राष्ट्रीयसेवायोजनाविभागः, स्वा.रा.ती.म. विश्वविद्यालयः, नांदेड) च उपस्थिताः।

पुरस्कारग्रहणसमये कु. साक्षी पाठकसमेत तस्या माता सौ. सुषमा पाठक, परभणी जिल्हा रा.से.यो. संयोजकः प्रा. अरुण पडघन इत्यादयः उपस्थिताः आसन्।

एषः सम्मानः प्राप्तः इति सर्वे स्तरतः शुभाशंसा प्रदत्ताः, अभिनन्दनं च सम्प्राप्तम्।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button