बालविद्या विहार प्रशालायां षट्सप्ततितमः गणराज्यदिनः उत्साहेन आचरितः
परभणी प्रतिनिधी:
विद्यार्थी मृत्तिकागोलकः इव भवति, यथा निर्मितः भवति तथा एव सः निर्मीयते। अद्यतनं युगं तत् सूचनातंत्रज्ञानस्य गतिशीलतायाः युगं अस्ति। विद्यार्थिभिः कृतं संचलनं, कवायती च प्रशंसनीयम्। अनुशासनस्य देशभक्तेः च बीजं विद्यार्थिनां जीवनं मध्ये महत्त्वपूर्णं भूमिकां वहति इत्येतद् कथयन्तः अधिवक्ता विलासः पोहंडूळकरः विद्यार्थिनां सर्वांगीणं विकासं आवश्यकं इति गणराज्यदिनस्य निमित्तं व्यक्तवन्तः। ते बालविद्या विहार प्रशालायां परभणीस्थायां गणराज्यदिनस्य अध्यक्षीय समारोपकार्यक्रमे भाषणं कुर्वन्तः आसीत्।
अत्र भारतस्य षट्सप्ततितमः गणराज्यदिनः उत्साहेन हर्षेण च समायोजितः। गणराज्यदिनस्य ध्वजारोहणं बालविद्यामंदिरशिक्षणसंस्थायाः उपाध्यक्षः तथा अद्यतनकार्यक्रमस्य अध्यक्षः अधिवक्ता विलासः पोहंडूळकरः एषां हस्तेन सम्पन्नं अभवत्। स्वातंत्र्यसंघर्षे योगदानं कृतवतां महापुरुषाणां प्रतिमानां पूजनं कृत्वा तेषां अभिवादनं अपि कृतम्।
एषु प्रसङ्गेषु प्रशालायाः मुख्याध्यापकः श्रीमान् विनायकः लोखंडे प्रमुखः उपस्थिता आसीत्। गणराज्यदिनस्य निमित्तं अधिवक्ता विलासः पोहंडूळकरः एषां स्वागतं प्रशालायाः मुख्याध्यापकः श्रीमान् विनायकः लोखंडे इत्यनेन कृतम्। सत्कारसमारम्भे अनन्तरं विद्यार्थिभिः सादरितानि देशभक्तिपूर्णगीतानि शालायाः परिसरं घोषपूर्णं कृतवन्ति।
भारतीयगणराज्यदिनस्य निमित्तं विद्यार्थिभिः सज्जीकृतानि देशभक्तिप्रधानानि भित्तिपत्राणि मान्यवराणां हस्तेन विमोचितानि। अनेन प्रसङ्गेन विविधक्रीडास्पर्धाः आयोजिताः। तत्र अध्यक्षः प्रमुखपाहुणः च होमी भाभा स्पर्धायां विविधस्पर्धासु च विजयप्राप्तं विद्यार्थिभ्यः पुरस्कारवितरणं कृतवन्तः।
श्री बाबासाहेबविद्यालये (सेलू) आयोजिते जिल्हास्तरीयशिष्यवृत्तिपरीक्षायां तृतीयं स्थानं प्राप्तवत्याः पञ्चमकक्ष्यायाः छात्रायाः कु. सानवी राम चिंचणे इत्यस्याः सन्मानचिह्नं, प्रशस्तिपत्रं, च रोखराशिं ७०१₹ प्रदाय सन्मानं कृतम्।
एषु प्रसङ्गेषु बालकाः अपि स्वीयं मधुरस्वरेण भाषणेन गणराज्यदिनस्य महत्त्वं व्याख्यातवन्तः। क्रीडाशिक्षकः श्री आदित्यसरः सौ. शुभांगीमॅडम इत्येतयोः मार्गदर्शनेन क्रीडादिनस्य निमित्तं विद्यार्थिभिः परेडसहितं पथसंचलनं आयोज्य कृतम्।
कार्यक्रमस्य सूत्रसंचालनं सौ. स्वातीकुलकर्णी, आभारः सौ. मंजुषाकुलकर्णी च कृतवन्तौ। अनेन प्रसङ्गेन पूर्वविद्यार्थिनः पालकवर्गः च बहुसंख्येन उपस्थितः। कार्यक्रमस्य यशस्वितायै प्रशालायाः सर्वे शिक्षकवृन्दाः शिक्षकेतरकर्मचारिणः च परिश्रमं कृतवन्तः।