Uncategorizedराजनीतिराज्य

परभणीमध्ये ३२०२ रोहिंग्यैः जन्मप्रमाणपत्रानि वितीर्णानि!

परभणीमध्ये ३२०२ रोहिंग्यैः जन्मप्रमाणपत्रानि वितीर्णानि!किरीट सोमय्यायाः प्रशासनं धारेण धृतम्।

 

परभणी, २८ (प्रतिनिधिः):
परभणी इव तालुकात् प्रशासनद्वारा ३२०२ बाङ्ग्लादेशीय-रोहिंग्येभ्यः जन्मप्रमाणपत्रानि वितीर्णानि, एषा घटना अतीव गम्भीरा अस्ति इति भारतीयजनतापक्षस्य नेता पूर्वसांसदः किरीट सोमय्यायाः परभणीस्थायामेकस्मिन बैठकाद्वारा व्यक्तम्। तस्मिन् जन्मप्रमाणपत्र-घोटालेऽस्मिन संलग्नानां विरुद्धं कठोरं कार्यं भविष्यति। अपि च, प्रशासनं एषं देशद्रोही-सङ्कल्पं गम्भीरतया ज्ञातुं प्रयत्नं करोतु। भविष्ये कदापि एतानि कृतिमानि प्रमाणपत्राणि न वितरिष्यन्ते इत्यस्मिन् प्रशासनं सतर्कं भवेत् इति तेन सूचितम्।

मङ्गलवासरे २८ जनवरी तमे दिने किरीट सोमय्यः सुरक्षारक्षकैः सह जाल्नातः वाहनैः परभणिं प्राप्तः। ततः शीघ्रं जिल्हाधिकारी कार्यालयं प्राप्तवान्। तत्र जिल्हाधिकारी रघुनाथ गावडे, उपविभागीय अधिकारी दत्तु शेवाले, तहसीलदार डॉ. राजापूरे च अन्याधिकारिभिः सह च चर्चां कृतवान्। तत्र तेन उक्तं यत् परभणी इव लघुविभागात् अतीतानां षट् मासानां मध्ये प्रशासनद्वारा सहस्रशः प्रमाणपत्राणि वितीर्णानि। एतेषु प्राप्तानां मध्ये बहवः रोहिंग्याः बाङ्ग्लादेशीयाः च सन्ति।

तेन उक्तं यत् कतिपये जनाः केवलम् आधारकॉर्डस्य आधारं गृहीत्वा जन्मप्रमाणपत्रं प्राप्तवन्तः। अन्येऽपि अस्पष्टं रेशनकॉर्डं दर्शयित्वा तत्प्राप्तिं कृतवन्तः। एषा घटना अतीव गम्भीरा। कृतिमदस्तावलेन प्रमाणपत्रं वितरितुं देशद्रोहः एव भवति इति तेन सूचितम्।

तेन एषमपि सूचितं यत् कतिचन प्रमाणपत्राणि कृतिमरूपेण छापितानि। महसूलप्रशासनस्य दोषाः निश्चितं सिद्धाः। कतिचन मोहात् अपि एतान् दोषान् कृतवन्तः। किन्तु भविष्ये पुनः एतादृशं न भवेत् इति च तेन इङ्गितम्।

सोमय्यायाः अनुसारं, राज्ये एका सङ्गठिता गङ्गा कार्यरतः। एषा गङ्गा मुम्बई, पुणे, नाशिक इत्यादिषु महानगरेषु गत्वा न तिष्ठन्ति, अपि तु मराठवाडा-विभागे विदर्भे च कतिचन जिल्हेभ्यः प्राप्य धनस्य प्रलोभनं कृत्वा कृतिमदस्तावलेन जन्मप्रमाणपत्रं प्राप्नोति। एषः प्रयत्नः प्रशासनस्य कृते ज्ञेयः।

सोमय्यायाः इदं निवेदनं यत् यैः कृतिमदस्तावलेन प्रमाणपत्रं प्राप्तं, तेभ्यः विरुद्धं त्वरितं खट्लानां प्रवर्तनं क्रियताम्। तदा पोलिसप्रशासनं अपि फौजदारी-अपराधानां प्रवर्तनं करोतु इति च तेन निर्दिष्टम्।

एतस्मिन् सन्दर्भे सोमय्यायाः सह भारतीयजनतापक्षस्य उद्योगआघाडी-प्रदेशाध्यक्षः प्रमोद वाकोडकर, महानगर जिल्हाध्यक्षः राजेश देशमुख, पूर्वनगरसेविका मंगल मुद्गलकर, भाजपा नेता बालासाहेब जाधव, संजय रिजवानी च अन्ये च नेतारः उपस्थिताः।

 

 

 

 

 

 

 

 

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button