भुयारीमार्गस्य उतारे कृषियन्त्रम् पर्यावर्तितम्।
पूर्णानगरे टी-पाइण्टपरिसरे घटिता घटना। महान् अनर्थः टलितः। चतुश्चक्रयन्त्रेण सह पन्थानं गच्छन्तः पदचारीणः अपि रक्षिताः। विलम्बितमार्गनिर्माणस्य परिणामः।
पूर्णा/प्रतिनिधिः
पूर्णानगरे टी-पाइण्टपरिसरे विलम्बितमार्गनिर्माणस्य परिणामाः स्पष्टं दृश्यन्ते। सोमवासरे १३ जनवरी दिनाङ्के मध्यान्हे २ वादने एकं ऊषस्यानं (ट्रॅक्टरं) अर्धनिर्मितमार्गतः उतरतः परिवर्तितं। यदा उक्तमार्गे ट्रॅक्टरं गच्छति स्म, तदा चतुश्चक्रयन्त्रं (कारं) तथा काऽपि महिलाः सुदैवेन रक्षिताः। नगरे प्रवेशद्वारसमीपे ठेकेदारस्य कारणेन मार्गस्य निर्माणं स्थगितमस्ति। तेन अत्र लघु-महान् अपघाताः पुनः पुनः भवन्ति।
सार्वजनिकनिर्माणविभागेन कदाचित् जनानां मृत्योः अनन्तरं एव उत्तरदायित्वं स्वीक्रियते इति प्रश्नः जनैः उत्थापितः।
टी-पाइण्ट-परिसरे सार्वजनिकनिर्माणविभागेन मार्गस्य सिमेन्ट-कॉन्क्रीटीकरणं तथा नालिकानिर्माणं आरब्धं, किन्तु ठेकेदारः मासानां विलम्बेन अर्धनिर्मितमार्गं त्यक्त्वा कार्यं स्थगितवान्।
नांदेड़-परभणीमार्गः नगरस्य मुख्यः मार्गः अस्ति। तेन वाहनानां प्रचालने बृहत् भीडः दृश्यते। ऊषतोडनीसमये कृषकाणां ऊषः परिवहने अपि
कठिनता दृश्यते।
सोमवासरे १३ जनवरी दिनाङ्के मध्याह्ने २ वादनात् २:३० पर्यन्तं एकः ऊष-वाहकः ट्रॅक्टरः, एस्सार-पम्पसमीपे उतरे भुयारीमार्गे परिवर्तितः। अपघाते चतुश्चक्रयन्त्रं च तथा पदचारीणः च रक्षिताः। तथापि, ट्रॅक्टरस्य ऊषः मार्गे व्याप्तः।
मार्गे धूलिः च व्याप्ता। अपघातेन ट्रॅक्टरं च ट्रॉली च नष्टं जातं, कृषकस्य ऊषः अपि क्षतिग्रस्तः।
सार्वजनिकनिर्माणविभागेन ठेकेदारस्य विरुद्धं कठोरं उत्तरदायित्वं स्वीकृत्य अन्यायोजकसंस्थां कृते कार्यं सम्पूर्णं कर्तव्यं इति जनैः अपेक्ष्यते।