राज्यराजनीति

परभणीस्थानके विविधसुविधादानस्य दक्षिणमध्यरेल्वे महाप्रबन्धकस्य निकटे निवेदनम्

परभणी/प्रतिनिधिः

परभणी रेल्वेस्थानकस्य निरीक्षणार्थ आगते दक्षिणमध्यरेल्वेच्या महाप्रबन्धके अरुणकुमारजैन महोदयस्य निकटे परभणीस्थानकं सह मराठवाडाक्षेत्रस्य जनतेभ्यः विविधाः सुविधाः उपलब्धाः भवितुं इति मराठवाडा रेल्वे प्रवासी महासंघेन निवेदनं कृतम्।

नांदेडविभागस्य विभिन्नस्थानकानां निरीक्षणाय दक्षिणमध्यरेल्वेच्या महाप्रबन्धकः अरुणकुमारजैन, नांदेडविभागस्य व्यवस्थापिका नीतिसरकार इत्यादयः दौरे आसन्। बुधवासरे सायङ्काले चतुर्थसप्तदशवादने (4:30) परभणीस्थानकं समागत्य निरीक्षणं कृतवन्तः।

तत्र प्रवासी महासंघस्य अरुणमेघराज, प्रा. सुरेशनायकवाडे, रितेशजैन, बालासाहेबदेशमुख, माणिकशिन्दे, कदीर लाला हाश्मी, आकाशलंगोटे इत्यादयः महाप्रबन्धकं साक्षात्कारं कृत्वा विभिन्नसमस्यासु चर्चां कृतवन्तः।

निवेदने एते विषयाः समाविष्टाः—

परभणी-औरंगाबाद द्वित्रैक्रीकरणस्य अनुमोदनम्।

नांदेड-औरंगाबाद (गाडीनं 7065/7066) कोविडपूर्ववत् पुनः संचालनम्।

परभणी जङ्क्शनस्थले 21 डब्यानां पिट्लाइन निर्माणम्।

रायचूर-परभणी (गाडीनं 17663) विस्तारः जलनायावत्।

जलना-छापरगाड्या विस्तारः पूर्णायावत्।

रॉयलसीमा एक्सप्रेस (गाडीनं 12794) विस्तारः नांदेडपर्यन्तम्।

पंढरपुर-शेगाव तीर्थक्षेत्र गाड्या प्रारम्भः।

नांदेड-पुणे गाड्या सकालेन संचालनम्।

परभणीस्थानकस्य निर्माणकार्यं शीघ्रं समाप्तम् भवेत्।

परभणीस्थानके नूतनप्लेटफॉर्म् 4 तथा 5 निर्माणम्।

नूतनपादचारीपुलस्य बाह्यमार्गस्य उद्घाटनम्।

महासंघस्य सदस्याः एते सर्वे निवेदनानि शीघ्रं स्वीकुर्वन्तु इति प्रार्थयन्ते।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button