परभणी, दिनांकः ११ (प्रतिनिधिः) – श्रीसद्गुरोः दाजिमहाराजानां १६५ तमः जन्मोत्सवः अद्य शनिवासरे (११ जनवरी) वैदिकमन्त्रघोषेण च मानसपूजया च पुराणोक्तरीत्या समाराधितः।
एषः महोत्सवः श्रीदाजिमहाराजसंस्थानतः गुरुनामगजरतः श्रीविग्रहस्य पादुकानां च यज्ञमण्डपतः वेदशालातः मुख्यसभामण्डपं यावत् सवाद्यशोभायात्रया समारब्धः। अग्रभागे विश्वप्रसिद्धवैदिकः प.पू. श्रीगणेश्वरशास्त्रीद्रविडः (वाराणसी), पण्डितः अतुलशास्त्रीभगरेगुरुः, संस्थानाध्यक्षः उमेशमहाराजटकळीकरः च स्थिताः।
वेदमूर्तिः अवधूतमहाराजः श्रीविग्रहं पादुकाः च हस्ते धृत्वा शोभायात्राम् अनयन्। अस्मिन् शोभायात्रायां महान् संख्या भक्ताः सहभागिनः अभवन्। ततः मुख्यसभामण्डपस्थं व्यासपीठे श्रीविग्रहः पादुकाः च वैदिकमन्त्रघोषेण प्रतिष्ठापिताः।
हभप कैलाशबुवा खरे अवधूतमहाराजः च भजनसेवां समर्पितवन्तौ। ततः विधिवत् पुराणोक्तरीत्या मानसपूजां कृत्वा जन्मोत्सवः समाराधितः।
अस्मिन् अवसरसङ्गे व्यासपीठे पण्डितप्रवरः श्रीगणेश्वरशास्त्रीद्रविडः, पण्डितः अतुलशास्त्रीभगरे, आमदारः बालाजीरावः कल्याणकरः, रमणमहाराजः, गणेशमहाराजः, सुरेशमहाराजः, दिनेशमहाराजः, डॉ. गणेशजोशी सपत्नीकं च उपस्थिताः।
जन्मोत्सवस्य औचित्येन श्रीसद्गुरोः दाजिमहाराजसंस्थानस्य संकेतस्थलस्य उद्घाटनं कृते। एषः संकेतस्थलः सद्गुरुभक्तः अनिरुद्धदेशमुखेन विकसितः। तस्य विवरणं डॉ. हरिभौपाटीलः अस्मिन् अवसरं प्रदत्तवन्तः।