परभणी/प्रतिनिधिः
राज्य-परिवहन-महामण्डलस्य बसं हायवा ट्रक-चालकः अतिलंघयितुम् प्रयत्नं कुर्वन् दृश्यते स्म। अतः परभणी-नगरस्य पुलिस-अधीक्षकः रवीन्द्रसिंह-परदेशी अर्ध-किलोमीटरं पर्यन्तं तं ट्रकं अनुसृत्य तं निरुद्धवान्।
घटनाया विवरणम्-
गुरुवासरे -३० जनवरी प्रातः एकादश-बजे-सङ्केतकाले वसमत-मार्गे शिवाजी-महाविद्यालयस्य पुरतः एषा घटना अभवत्। तदा पुलिस-अधीक्षकस्य रथः पृष्ठतः आगच्छत्।
तदा चालकः मद्यं सेवितवान् वा इति परीक्षणं कृत्वा, अतिलंघनस्य अपराधे तस्य विरुद्धं प्रकरणं प्रवर्तयितुम् आदेशं दत्तवान्।
चालकस्य विरुद्धं अपराध-प्रवर्तनम्
जिल्हाधिकारी-कार्यालयस्य समीपे कर्तव्य-स्थितान् यातायात-पुलिस-कर्मचारिणः आहूय, तस्य विरुद्धं भारतीय-दण्ड-संहितायाः धारा २७९ अनुसारं अपराधं प्रवर्तयितुम् आदेशः दत्तः।
पुलिसस्य शीघ्र-प्रतिक्रिया
पुनरपि कार्यवाही-निमित्तं यातायात-पुलिस-कर्मचारी डी.एम. पाटोळे एम एच-22 एएन-3509 इत्यस्य हायवा-ट्रकं नव-मोण्ढा-पुलिस-स्थानं प्रति नीतवान्।
पुलिस-अधीक्षकस्य यातायात-नियमाणां उल्लंघनं प्रति स्वयं सजगं भूत्वा कृतं कठोरं कार्यं नगरवासिभिः प्रशंसितम् अस्ति।