राज्यशिक्षा

बसं अतिलंघयितुं यत्नं कुर्वन्तं हायवा ट्रकं

पुलिस-अधीक्षकः निरुद्धवान्

परभणी/प्रतिनिधिः

राज्य-परिवहन-महामण्डलस्य बसं हायवा ट्रक-चालकः अतिलंघयितुम् प्रयत्नं कुर्वन् दृश्यते स्म। अतः परभणी-नगरस्य पुलिस-अधीक्षकः रवीन्द्रसिंह-परदेशी अर्ध-किलोमीटरं पर्यन्तं तं ट्रकं अनुसृत्य तं निरुद्धवान्।

घटनाया विवरणम्-

गुरुवासरे -३० जनवरी प्रातः एकादश-बजे-सङ्केतकाले वसमत-मार्गे शिवाजी-महाविद्यालयस्य पुरतः एषा घटना अभवत्। तदा पुलिस-अधीक्षकस्य रथः पृष्ठतः आगच्छत्।

तदा चालकः मद्यं सेवितवान् वा इति परीक्षणं कृत्वा, अतिलंघनस्य अपराधे तस्य विरुद्धं प्रकरणं प्रवर्तयितुम् आदेशं दत्तवान्।

चालकस्य विरुद्धं अपराध-प्रवर्तनम्

जिल्हाधिकारी-कार्यालयस्य समीपे कर्तव्य-स्थितान् यातायात-पुलिस-कर्मचारिणः आहूय, तस्य विरुद्धं भारतीय-दण्ड-संहितायाः धारा २७९ अनुसारं अपराधं प्रवर्तयितुम् आदेशः दत्तः।

पुलिसस्य शीघ्र-प्रतिक्रिया

पुनरपि कार्यवाही-निमित्तं यातायात-पुलिस-कर्मचारी डी.एम. पाटोळे एम एच-22 एएन-3509 इत्यस्य हायवा-ट्रकं नव-मोण्ढा-पुलिस-स्थानं प्रति नीतवान्।

पुलिस-अधीक्षकस्य यातायात-नियमाणां उल्लंघनं प्रति स्वयं सजगं भूत्वा कृतं कठोरं कार्यं नगरवासिभिः प्रशंसितम् अस्ति।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button