Uncategorizedराज्य

पोला पर्व दिने लापतस्य कृषकस्य मृत्युः

  •   गंगाखेडः- पोल्लादिने क्षेत्रात् वृषभान् आनेतुं गच्छन् एकः कृषकः मासोलीनद्याः जलप्रलयजलेन डुबन् मृतः।   तस्य प्रकाशनं सितम्बरमासस्य चतुर्थे दिने प्रातःकाले अभवत्।अस्मिन् प्रकरणे गंगाखेडपुलिसस्थाने आकस्मिकमृत्युप्रकरणं पंजीकृतम् अस्ति।

  गंगाखेड तालुका: इसाद निवासीन:उद्धव धोंडीबा भोसले आयु 50 वर्ष मृत।   सोमवासरे सेप्टेम्बर्-मासस्य द्वितीये दिने पोला-उत्सवः इति कारणतः मासोली कृषिक्षेत्रात् वृषभान् आनेतुं नदीं पारं गतः आसीत् ।  वृषभः गृहम् आगतः किन्तु उद्धव धोण्डीबा भोसले गृहं न आगतः तदन्तरे मासोली नदी जलप्लावनम् अभवत्, बन्धुजनाः ग्रामजनाः च सर्वत्र तं अन्वेषितवन्तः परन्तु ते तं न प्राप्नुवन्। ३ सितम्बर् मंगलवासरे तस्य पुत्रः प्रभाकरभोसले गंगाखेडपुलिसस्थाने शिकायतां कृत्वा लापतानां पञ्जीकरणं कृतम्।  ४ सितम्बर् दिनाङ्कस्य प्रातःकाले दत्त नरहरी सातपुते इसाद शिवारस्य मासोली नदीतटे उद्धव धोण्डीबा भोसले इत्यस्य शवः कण्टकगुल्मे अटन् प्राप्तः।  पुलिस जमादार संजय सालवे, गणेश चनखोरे, पो.शि राम पडघन इत्यादयः तत्स्थले त्वरितम् आगत्य पंचनामं शवपरीक्षां च कृत्वा मृतशरीरं बन्धुभ्यः समर्पितं।
अस्मिन् प्रकरणे मृतस्य उद्धव भोसले इत्यस्य पुत्रस्य प्रभाकर उद्धव भोसले इत्यनेन दत्ता सूचनायाः आधारेण आकस्मिकमृत्युः पञ्जीकृतः ।  पुलीस निरीक्षक दीपक कुमार वाघमारे मार्गदर्शनात :बिट जमादार गणेश चनखोरे कार्यवान:।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button