शिक्षाराज्य

श्रेष्ठैः विचारैः सकारात्मक ऊर्जा लभ्यते

राजयोगिनी भारतीदीदीनां प्रतिपादनम्,

  सेलूनगरे श्रीमद्भगवद्गीता ज्ञानमहोत्सवस्य उत्कटः प्रतिसादः

सेलू – “अहं कः अस्मि?” इति ज्ञातुं शक्यम् चेत् आत्मनः स्वरूपं ज्ञायते। एवं मनः नियंत्रितं भविष्यति, बुद्धिः प्रेरणां प्राप्स्यति, संस्कारैः च सकारात्मक ऊर्जा लभ्यते। आत्मबोधः आत्मज्ञानं च आवश्यकं अस्ति। अहंकारः, द्वेषः, मत्सरः इत्यादीनां विकाराणां परित्यागः करणीयः। सर्वेषु स्नेहभावः स्थापनीयः। निस्वार्थभावेन, श्रेष्ठविचारैः, उत्तमाचारेण च सकारात्मक ऊर्जा प्राप्यते इति प्रतिपादनं ब्रह्माकुमारी राजयोगिनी भारतीदीदीनां जातम्।

प्रजापिता ब्रह्माकुमारी ईश्वरीय विश्वविद्यालयस्य आध्वरेण श्री साईबाबा मंदिरे प्रचलिते श्रीमद्भागवतकथा ज्ञानमहोत्सवस्य द्वितीयदिवसे मङ्गलवारे (२८ जनवरी) भारतीदीदी भाषणं अकुर्वन्। पोलिसनिरीक्षकः दीपक बोरसे, साईराज बोराडे, चेतन लोया, राम सोमणी, आनंद सोनी, जाजू, राठोड इत्यादयः दीपप्रज्वलनं कृत्वा कथायाः आरम्भं अकुर्वन्।

भारतीदीदी अवदन् यत् – संसारस्य साधनानि उपयोगः करणीयः, किन्तु तेषु आसक्तिः न करणीया। शरीरस्य शुद्धीकरणं गङ्गास्नानेन सम्भवति, किन्तु आत्मशुद्धीकरणाय परमात्मनि मनः स्थिरीकर्तव्यम्।

रात्रौ अर्धाष्टवादने महाआर्त्या कथायाः समापनं अभवत्।

अस्मिन समये डॉ. एस.एम. लोया, प्राचार्यः डॉ. विनायकरावः कोठेकर, जयप्रकाशः बिहाणी, नंदकिशोरः बाहेती, लता गिल्डा, रामवल्लभः बाहेती, सुधीरः चौधरी, रवी अग्रवालः, मयूरः मिटकरी इत्यादयः मान्यवराः उपस्थिताः आसन्। सूत्रसंचालनं सीमा बहनेन कृतम्।

कथायाः श्रवणाय महिला पुरुषाः च बृहत्सङ्ख्यया उपस्थिताः आसन्।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button