राज्य

सम्मानस्य संदलात् उर्सः आरभ्यते, मध्यान्हे सम्मानस्य संदलः, सायं मीना-विपणेः उद्घाटनम्।

 


परभणी प्रतिनिधी:

राष्ट्रिय-एकतायाः प्रतीकः मानेन हजरत सय्यद शाह तुराबुल हक साहब इत्यस्य उर्स-महोत्सवः शनिवासर्यां १ फरवरी तमे दिवसे आरब्धः।

परम्परागतं सम्मान-संदलं मध्यान्हे जिलाधिकारी रघुनाथ गावडे इत्यस्य प्रमुख-उपस्थित्यां निर्गतः। तत्र पुलिस-अध्यक्षः रविंद्रसिंह परदेशी, वक्फ-बोर्डस्य संभागीय-अधिकारी शेख सलमान, जिला-वक्फ-अधिकारी इमरान खान च सम्मिलिताः। उर्स-महोत्सवस्य मीना-विपणेः उद्घाटनं सायं षड्वादने अभवत्। अस्मिन समये जिलस्य जनप्रतिनिधयः, वरिष्ठ-अधिकारीगणः अन्ये च गणमान्यव्यक्तयः उपस्थिताः।

यथा प्रतिवर्षं, एवं अस्मिन वर्षे अपि उर्से सांस्कृतिक-कार्यक्रमाः आयोज्यन्ते। विशेषतः द्वौ कव्वाली-कार्यक्रमौ भविष्यतः, यस्य उत्तरदायित्वं अब्दुल वाजी जहागीरदार वहिष्यति। तदुपरि द्वौ शब-ए-ग़ज़ल-कार्यक्रमौ अपि भविष्यतः, यस्य संयोजनं शेख अली शेख नबी करिष्यति।

मीना-विपणिः आकर्षण-केंद्रम्

यथा प्रतिवर्षं, एवं अस्मिन वर्षे अपि मीना-विपणिः उर्सस्य प्रमुखं आकर्षण-केंद्रं भविष्यति। तत्र महाराष्ट्रस्य अन्य-राज्यानां च व्यापारी आगताः। विपणौ रेडीमेड-वस्त्राणि, साड़ीयः, परिधानानि, पट्ट-वस्त्राणि, सौन्दर्य-उत्पादाः, क्रॉकरी, आभरणानि, कटलरी, क्रीडनकानि, अलंकरण-वस्त्राणि, गृहोपयोगी-वस्त्राणि, इलेक्ट्रोनिक-सामग्री, प्लास्टर-ऑफ-पेरिस-मूर्तयः च विक्रीयन्ते।

अथ च, प्रसिद्धं “दिल्ली-हल्वा-पराठा” सहितं विविधं शाकाहार-मांसाहार-भोजनं अपि उपलब्धं भविष्यति। मनोरंजनाय झूलाः, क्रीडनकानि, अन्यानि च क्रीडाः आयोजिताः।

व्यापारिणां स्पष्ट-दोहनम्

यथा प्रतिवर्षं, एवं अस्मिन वर्षे अपि महाराष्ट्रस्य अन्य-राज्यानां च व्यापारीभ्यः महती धनराशिः संकलिता। वक्फ-बोर्डेन टेंडर-प्रक्रिया स्वीक्रियते स्म, किन्तु नियुक्तायाः संस्थायाः दलालैश्च व्यापारीभ्यः सामान्यतः १४,२५० रूप्यकाणां स्थाने २५,०००-३०,००० रूप्यकाणि अनुरूप्यन्ते।

मनोरंजन-झूलानां, क्रीडानां, अन्य-कार्यक्रमानां च अपि अत्यधिकः शुल्कः संकलितः, येन व्यापारी महतीं पीडां अनुभवन्ति। अस्य स्पष्ट-दोहनस्य कारणात् केचन व्यापारी उर्से भागं ग्रहीतुम् अस्वीकृतवन्तः। दश-दिनीयस्य अस्य मेले विद्युत्-जल-व्ययः अपि संकलितः, येन लाभः कठिनः भविष्यति।

उर्सस्य कालावधिः १० दिनानि, रात्रौ १० वादनं यावत्

तुरतपीर-उर्सः पूर्ण-दश-दिनानि भविष्यति। प्रशासनं अस्य कालावधिं विस्तारितुं अनुमतिं न दत्तम्।

कानून-व्यवस्थायाः कारणेन प्रशासनं स्पष्टीकृतवान् यत् उर्सः १० फरवरी तमे दिवसे समाप्तः भविष्यति, सर्वाणि च कार्यक्रमानि रात्रौ १० वादनं यावत् इति। अतः ये उर्सस्य कालावधिं विस्तारयितुम् इच्छन्ति, ते निराशाः जाताः।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button