परभणिनगर्यां श्वः डॉ. अजित चौधरी महोदयस्य व्याख्यानम्।
स्वातन्त्र्यवीर-सावरकर-साहित्य-अध्ययन-मण्डलेन आयोज्यमानः कार्यक्रमः
परभणी–स्वातन्त्र्यवीरः सावरकरः इत्यस्य १४२ तमे जयन्ती निमित्तं स्वातन्त्र्यवीर-सावरकरविषये विशारदः ख्यातः च हिन्दुत्ववादिन् वक्ता च डॉ. अजितः मधुकररावः चौधरी इत्यस्मै रविवासरे (तारीख १) सायं कालं षड्वादने व्याख्यानम् आयोज्यते।
विद्यानगरस्य श्रीज्ञानेश्वर-माउली-मन्दिर-सभागृहे आयोज्यमानेऽस्मिन् कार्यक्रमे कन्नड-ग्रामे स्थितस्य श्रीविनायक-राव-पाटील-तन्त्रनिकेतन-महाविद्यालयस्य प्राचार्यः डॉ. अजितः चौधरी ‘स्वातन्त्र्यवीरः सावरकरः च हिन्दुत्वम् – गतकालस्य मार्गः, अद्य प्रेरणा, श्वः संकल्पः’ इत्यस्मिन् विषय उपरि व्याख्यानं दास्यन्ति।
स्वातन्त्र्यवीर-सावरकर-अध्ययन-विशारदा स्वातन्त्र्यवीर-सावरकर-विद्यालयस्य सायाळ-शाखायाः मुख्याध्यापिका सौ. तनूजा कापरे अध्यक्षपदं वहिष्यन्ति।
अनेन कार्यक्रमेन सह सहभागं कर्तुं सर्वे सावरकर-प्रेमिणः नागरिकाः आमन्त्र्यन्ते, इति मण्डलस्य अध्यक्षः डॉ. श्रीपादः धानोरकरः, उपाध्यक्षः सुभाषरावः कुलकर्णिः, प्रविणः सराफः, कार्याध्यक्षः च डॉ. दिवाकरः कुलकर्णि-माण्डाखळीकरः अपि अपीलं कुर्वन्ति।