Uncategorizedराज्यशिक्षा

नुतन सीईओ नीतीशा माथुर आकस्मिकं प्रशाला दैठनायाम भ्रमण कृत्वा:

 

परभणी- —जिलापरिषदः मुख्यकार्यकारीपदाधिकारित्वेन स्थानान्तरिता श्रीमती नीतीशा माथुर  गुरुवासरे ५सप्टे दिनाङ्के जिलापरिषदः प्रशालादैठनायाम् आकस्मिकं भ्रमणं कृत्वा छात्रैः सह संवादं कृतवती।

मुख्य कार्यकारी अधिकारी श्रीमती  नितिशा माथुर:शिक्षाक्षेत्रे रुचिः, अनुरागः च विद्यमानः दैथनाप्रशालासः प्रातःकालस्य सत्रस्य आश्चर्यजनकं भ्रमणं कृत्वा नवमश्रेणीयाः छात्रेभ्यः गणितस्य आङ्ग्लविषयाणां च उदाहरणानि पृष्टवान्। छात्रैः दत्तैः सन्तोषजनकैः उत्तरैः श्रीमती माथुर: अतीव प्रसन्ना भूत्वा छात्राणां शिक्षकाणां च सत्कार्यं निरन्तरं कर्तुं सल्लाहं दत्तवती। शिक्षकदिने मुख्याधिकारिणः आश्चर्यचकितयात्रायाः कारणात् शिक्षाक्षेत्रे सुखदं वातावरणं निर्मितम् यतः मुख्यकार्यकारी अधिकारी सच्चिदानन्दशिक्षायाः शिक्षकान् सम्मानितवान्। प्रथमवारं मण्डले प्रभारं स्वीकृत्य सः विद्यालयं गत्वा छात्राणां विषये, छात्राणां गुणवत्तायाः विषये च सम्यक् अन्वेषणं कृतवान् गतवर्षे एनएमएमएसस्य षोडश छात्राः योग्यतां प्राप्तवन्तः इति श्रुत्वा, बालकबालिकानां शौचालयः अपि, शारीरिकव्यवस्था, सी.सी.टीवी कैमराणि दृषट्वा सर्वेषां शिक्षकानां प्रंशसा माथुर महोदया अकरोत ।
अस्याः भ्रमणस्य अवसरे विद्यालयस्य प्राचार्यः विजयमनमथस्वामी मुख्याधिकारी माथुरस्य स्वागतं कृतवान्। इस अवसर पर विद्यालय प्रबन्ध समिति अध्यक्ष हनुमान कच्छवे एवं शिक्षकगण :उपस्थित :।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button