शिक्षाराज्य

कृषकाणां उन्नतेः कृते विश्वविद्यालयेन कृषि-अनुसंधाने अधिकं बलं दातव्यम्

राज्यपालः सी. पी. राधाकृष्णः



वसंतराव नाइक-मराठवाडा-कृषि-विश्वविद्यालयस्य 26 तमः दीक्षान्त समारोहः सम्पन्नः।

परभणी, 23 जनवरी— हरितक्रान्तेः जनकः तथा पूर्वमुख्यमन्त्री वसंतराव नायकस्य नाम्ना स्थापितं मराठवाडा-कृषि-विश्वविद्यालयं कृषकाणां उन्नतेः कृते कृषि-अनुसंधाने अधिकं बलं दातव्यम्। इत्येतदुक्तं राज्यपालेन तथा विश्वविद्यालयस्य कुलाधिपतिना सी. पी. राधाकृष्णेन।

वसंतराव नायक-मराठवाडा-कृषि-विश्वविद्यालयस्य 26 तमस्य दीक्षान्त-समारोहस्य मुख्यकार्यक्रमे अध्यक्षतां वहन् राज्यपालः उक्तवान्। अस्मिन् अवसरि जलसंपदा-मन्त्री राधाकृष्ण विखे-पाटीलः, कृषि-मन्त्री च विश्वविद्यालयस्य प्रति-कुलपति एडवोकेट् माणिकराव कोकाटे, जनपदस्य पालक-मन्त्री मेघना साकोरे-बोर्डिकर, कृषि-मूल्य-आयोगस्य अध्यक्षः पाशा पटेलः, विश्वविद्यालयस्य कुलपति प्रो. (डॉ.) इन्द्र मणिः, विधायकः डॉ. राहुल पाटीलः, विधायकः रत्नाकर गुट्टेः, विधायकः राजेश विटेकरः, कृषि अभियन्ता तथा भारतीय प्रौद्योगिकी संस्थान-खडगपुरस्य पूर्वनिर्देशकः वीरेंद्र कुमार तिवारी, जनपद-मण्डलेशः रघुनाथ गवडे इत्यादयः गण्यमानाः उपस्थिताः।

कार्यक्रमस्य प्रारम्भे केन्द्रीय-सड़क-परिवहन-मार्ग-मन्त्री नितिन गडकरी जलसंपदा-मन्त्री च राधाकृष्ण विखे-पाटील इत्येताभ्यां डॉक्टरेट-ऑफ-साइंस उपाधिं प्रदातुं सिफारिस् कृता। ततः राज्यपालेन विखे-पाटील-महाभागः डॉक्टरेट-ऑफ-साइंस उपाध्या सन्मानितः।

राज्यपालः उक्तवान् यत् जलवायुः परिवर्तते, तथा च अस्थिरमौसमः कृषिं हानि करोति। अतोः कृषकाणां स्थिर-आय-वृद्ध्यर्थं बीजेषु अनुसंधानं अत्यावश्यकम्। कृषि-अनुसंधाने तथा विकासे विश्वविद्यालयस्य छात्राः अध्यापकाः च प्राधान्यं दद्याताम्।

स्वतन्त्रताप्राप्तेः परं भारतं खाद्यान्न-आयातं कुर्वन् देशः आसीत्, किन्तु इदानीं कृषि-उत्पादन-निर्यातयोः अग्रणी अस्ति। 1947 तमे वर्षे भारतस्य कृषि-उत्पादनं 50 मिलियन् टन आसीत्, यः इदानीं 332 मिलियन् टन पर्यन्तं प्राप्तः। देशे हरित (खाद्यान्न), श्वेत (दुग्ध), नील (मत्स्य), पीतः (तैलबीज), गुलाबी (प्याज), स्वर्ण (फल), च ग्रे (रसायन) क्रान्तीनाम् मार्गः प्रशस्तः।

महाराष्ट्रः कृषि-क्षेत्रे सदा अग्रणी आसीत्। वसंतराव नायक-मराठवाडा-कृषि-विश्वविद्यालयेन विविधानां फसलानां विषयेषु अनुसंधानं कृतम्। एतस्य उपलब्धयः ग्रामीण-अर्थव्यवस्थां सुदृढां कृतवन्ति। हालकालिनकाले दिल्ल्यां महाराष्ट्रः कृषि-क्षेत्रे उत्कृष्टत्वाय 2024 तमस्य एग्रीकल्चर टुडे ग्रूप पुरस्कारं प्राप्तवान्।

महाराष्ट्र-सरकारेण बालासाहेब-ठाकरे स्मार्ट-प्रोजेक्ट तथा नानाजी देशमुख-कृषि-संजीवनी-प्रोजेक्ट इत्यनेन कृषकाणां कृते विकासकार्याणि कृतानि। राज्यपालेन उक्तं यत् विश्वविद्यालयेन डिजिटल-प्रौद्योगिकी, ड्रोन, रोबोट इत्यादीनां नवोन्मेषेण कृषेः नवीनं सम्भावनां उत्पादिता।

जलसंपदा-मन्त्रिणा आभार-प्रदर्शनम्।
डॉक्टरेट-ऑफ-साइंस उपाधिं स्वीकृत्य जलसंपदा-मन्त्रिणा राधाकृष्ण-विखे-पाटील-महाभागेन वसंतराव नायक-मराठवाडा-कृषि-विश्वविद्यालयं प्रति आभारः व्यक्तः। तेन उक्तं यत् कृषकाणां आयं द्विगुणं कर्तुं नूतन-किस्मेषु अनुसंधानं च महाराष्ट्रं सुखरहितं कर्तुं प्रयासाः आवश्यकाः।

कृषि-शिक्षायाः पाठ्यक्रमे समावेशः आवश्यकः – कृषि-मन्त्री माणिकराव कोकाटे।
कृषि-मन्त्रिणा माणिकराव-कोकाटे-महाभागेन उक्तं यत् छात्राणां पुस्तकीय-ज्ञानं सह व्यावहारिकानुभवः अपि दातव्यः। ततः कृते विश्वविद्यालयेन छात्राणां 2-3 एकड् भूमिं प्रदाय प्रयोगात्मक-शिक्षा प्रदेया।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button