शिक्षाराज्य

कलागुणैः समृद्धं जीवनम् भवति

प्रा. डॉ. जयन्तः बोबडे


भारतीयबालविद्यामन्दिरस्य वार्षिकस्नेहसंमेलनं सफलतया सम्पन्नम्

परभणी (२४): वर्तमानकाले जीवनं निरन्तरं परिवर्तितं भवति। अस्मिन सन्दर्भे जीवनस्य अपयशं सहनं आवश्यकम्। येषां कलागुणाः सन्ति ते अपयशं सहित्वा सफलतायाः शिखरं प्राप्नुवन्ति, यतः कलागुणैः जीवनं समृद्धं भवति इति प्रतिपादनं प्रा. डॉ. जयन्तः बोबडे महोदयैः बुधवासरे (२३) जानेवारी कृतम्।

ममतानगरप्रदेशे स्थितभारतीयबालविद्यामन्दिरस्य वार्षिकस्नेहसंमेलनस्य उद्घाटनसमये ते मुख्यअतिथिरूपेण उपस्थिताः आसन्। अस्मिन सन्दर्भे कार्यक्रमस्य अध्यक्षरूपेण संस्थायाः सचिवः रामबिलासजी मुण्दडा: उपस्थितः। तथा संस्थायाः उपाध्यक्षः श्रीरामजी कालानी, संचालकः महेशः सोमाणी, राजेशः सिंघवी, सुशीलः कुचेरीया, प्रीतम् अबोटी, प्रभारीप्राचार्यः नारायणः आलंदकर, प्राथमिकशाखायाः प्राचार्यः शिवाजी कुरुडे, ममतानगरशाखायाः विभागप्रमुखः डी.आर. सुक्ते, प्रभावतीनगरशाखायाः विभागप्रमुखः बबनः शेंडगे, रायजिंग्सनविद्यालयस्य प्रधानाचार्या अनुपमा झिंगरे च उपस्थिताः आसन्।

विद्यार्थिनः सम्बोधयन् डॉ. बोबडे महोदयः अवदन् यत् भारतीयबालविद्यामन्दिरं गुणवत्तायाः गौरवशालीं परम्परां वहति। यदि विद्यार्थीः स्वपालकानाम् शिक्षकानां च निर्देशान् गंभीरतया अनुसरेयुः, तर्हि निश्चितं सफलतां प्राप्स्यन्ति। ते अपि अवदन् यत् यदि सफलतां प्राप्नुयुः, तर्हि पालकैः सह मोबाइलदूरं स्थातव्यम्। अद्यत्वे काले तीव्रं परिवर्तनं भवति। अतः पालकगुरुजनानाम् मार्गदर्शनेन सफलता प्राप्य मातरं पितरं गुरूंश्च गौरवान्वितं कर्तुं प्रयत्नं कुर्वन्तु इति तेन आवाहनं कृतम्।

अस्य कार्यक्रमस्य आरम्भः नेताजि सुभाषचन्द्रबोसस्य अर्धमूर्तेः पुष्पमाल्यर्पणेन सम्पन्नः। स्वागतगीतेन अतिथीनां स्वागतं कृतम्। उद्घाटनकार्यक्रमस्य अनन्तरं विविधगीतैः छात्रैः वैविध्यपूर्णं नर्तनं नाटिका च प्रस्तुताः, येन सर्वेषां मनांसि आहृष्टानि।

कार्यक्रमस्य संचालनं हरिषः कुमावत्, दीक्षा सरवदे, एस.एल. देशमुखः च अकुर्वन्। धन्यवादं डी.आर. सुक्ते महोदयेन प्रदत्तम्। शिक्षकशिक्षकेतरकर्मचारीणां सहयोगेन कार्यक्रमः सफलतया सम्पन्नः। अस्मिन अवसरं पालकाः छात्राः च ससङ्ख्यं उपस्थिताः आसन्।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button