राज्य

परभणि-जिल्हे परिवर्तनं करिष्यामः

मुख्यमंत्री देवेंद्रः फडणवीसः यः दत्तवान्


आश्वासनम्। भारतीयजनतापक्षेन कृतज्ञता-समारम्भः आयोज्यते स्म। जिल्हस्य विकासविषये मुख्यप्रधानस्य दृढानि प्रतिज्ञावचनानि।

परभणी, दिनाङ्कः २९ (प्रतिनिधिः):
वर्षेभ्यः वर्षाणि यावत् पूर्णरूपेण उपेक्षितः परभणि-जिल्हस्य सर्वाङ्गिण-विकासाय महायुतेः शासनं दृढतया कटिबद्धं वर्तते। अतः अस्मिन् जिल्हे च अस्याः जनपदस्य सामान्यजनानां मध्ये अपि परिवर्तनं सन्दश्यं भविष्यति, इति विश्वासः राज्यस्य मुख्यमंत्री देवेंद्रः फडणवीसः इत्यनेन व्यक्तः कृतः।

स्थानीय-स्टेडियम-मैदाने भारतीय-जनता-पक्षेन आयोज्यते स्म गुरुवासरे मध्याह्ने कृतज्ञता-समारम्भे सः भाषामकुर्वत। तस्मिन्नेव अवसरः व्यासपीठे पालक-मन्त्री मेघना साकोरे-बोर्डीकर, वरिष्ठ-नेता रामप्रसाद बोर्डीकर, सांसदः गोपछडे, मराठवाडा-संघटनमन्त्री संजय कौडगे, विधायकः संजय केणीकर, उद्योग-आघाड्याः अध्यक्षः प्रमोद वाकोडकर, ग्रामीण-जिल्हाध्यक्षः संतोष मुरकुटे, महानगर-जिल्हाध्यक्षः शिवाजी भरोसे, डॉ. केदार खटिंग, डॉ. विद्या चौधरी, विलास बाबर, मंगल मुदगलकर इत्यादयः उपस्थिताः आसन्।

मुख्यमन्त्रिणा भाषणारम्भे विधानसभा-निर्वाचनकाले परभणि-जिल्हवासिभिः महायुतेः पक्षे प्रदत्तं दृढं समर्थनं प्रति आभारः व्यक्तः। एषः जनसमर्थनात् एव शासनं स्थाप्यते स्म, तेन सः मुख्यमन्त्री अभवत्। अयं स्नेहः कदापि विस्मरणीयं न भविष्यति, इत्यपि सः अवदत्।

मुख्यमन्त्रिपदे आरोहणसमये एव परभणि-जिल्हस्य दीर्घकालिक-उपेक्षा तेन अनुभूता। अनेन सः निश्चयं कृतवान् यत् — “एतस्मै जिल्हाय स्वीयः पालक-मन्त्री प्रदेयः”, इति। तेन मेघना साकोरे-बोर्डीकर इत्यस्याः पालक-मन्त्रिपदं प्रदत्तम्। तस्याः पाठ्ये शासनं दृढं पृष्ठतः स्थास्यति। अयं जनपदः परिवर्तनं यावत् प्राप्तवेत् इत्यर्थं निश्चितः प्रयासः भविष्यति, इति ग्वाही मुख्यमन्त्रिणा दत्ता।

जिल्हस्य वैद्यकीय-महाविद्यालयं च तस्य भूमिपूजनं च अद्यैव सम्पन्नम्। सुसज्जः भवनः निर्मीयते। अन्याः पायाभूत-सुविधाः अपि भविष्ये उपलब्धाः भविष्यन्ति। क्यान्सर-केअर-सेंटरस्य स्थापना विषये पालक-मन्त्रिण्या याचितं, तस्य अपि विचारः भविष्यति।

सेलू-क्षेत्रे १३२ केव्ही-केन्द्रस्य भूमिपूजनं अपि अद्यैव सम्पन्नम्। तेन वीजा-संबन्धित-समस्या समाधानं भविष्यति। नानाजी देशमुख-कृषि-समृद्धि-योजना द्वारे कृषि-विकासः सुनिश्चितः। योजनायाः द्वितीये चरणे यन्त्र-तन्त्रज्ञानं, प्रशिक्षणं, ड्रिप्-सिंचनं, अनुदानं च उपलब्धं भविष्यति। एकात्मिक-शेतीयोजनया जलसंधारण-योजनाः अपि कार्यान्विताः भविष्यन्ति।

पालक-मन्त्रिण्या व्यक्तं अ‍ॅग्रो-प्रोसेसिंग-क्लस्टराय भूमिः प्रदेयम् इत्यपि मुख्यमन्त्रिणा प्रतिज्ञातम्। पायाभूत-सुविधाः अपि दीयन्ते। लोअर-दुधना-सिंचन-प्रकल्पाय पर्याप्तं निधिं दत्तम्। समृद्धि-महामार्गेण परभणि-जनपदस्य मानचित्रे स्थितिः सुदृढा भविष्यति। मुम्बई-नगरस्य सह सम्पर्कः अपि वृद्धिं यास्यति।

समारम्भे पालक-मन्त्रिण्या साकोरे इत्यनया प्रस्ताविके जिल्हस्य विकास-संबन्धिनी याचना प्रकटिता। मुख्यमन्त्रिणा भाषणे तासां दत्तं प्रत्युत्तरं। कार्यक्रमे प्रमुख-वृन्दस्य सह अनेके जनप्रतिनिधयः, पदाधिकारी च उपस्थिताः आसन्।

भवनमण्डपः जनसमूहैः परिपूर्णः। बाह्ये अपि गॅलरीस्थलानि अपि जनघनत्वेन आपूरितानि। मुख्यमन्त्रिणः नगर-ग्रामिण-शाखाभ्यां स्वागतं कृतम्।


 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button