शिक्षास्वास्थ

वनामविक्षेत्रे प्रातःकाले भ्रमणार्थं शतरूप्यकाणां वार्षिकशुल्कं गृह्यते। वनामकृवि पुलिसप्रशासनेन च सुरक्षायाः निवारकपरिहाराः

परभनी-वसन्तराव नाइक मराठवाडा कृषिविश्वविद्यालयस्य क्षेत्रे प्रातः सायं च भ्रमणार्थं आगच्छन्तः ८ तः १० सहस्राणां नागरिकानां सुरक्षायै निवारकपरिहाराः कृताः। तस्य भागरूपेण भ्रमणार्थं आगच्छन्तः नागरिकाः 100 रुप्यकाणां वार्षिकशुल्कं गृह्यन्ते। 

परभनी-वसन्तराव नाइक मराठवाडा कृषिविश्वविद्यालयस्य क्षेत्रे प्रातः सायं च भ्रमणार्थं आगच्छन्तः ८ तः १० सहस्राणां नागरिकानां सुरक्षायै निवारकपरिहाराः कृताः। तस्य भागरूपेण भ्रमणार्थं आगच्छन्तः नागरिकाः 100 रुप्यकाणां वार्षिकशुल्कं गृह्यन्ते।

अस्मिन् विश्वविद्यालये अन्तर्राष्ट्रीयः हरितविश्वविद्यालयपुरस्कारः प्राप्तः अस्ति ।  विश्वविद्यालयस्य हरितवातावरणस्य कारणात् प्रतिदिनं प्रातः सायं च भ्रमणार्थं प्रायः ८ तः १० सहस्राणि नागरिकाः विश्वविद्यालये आगच्छन्ति ।  विश्वविद्यालयस्य उद्देश्यं परभनी-नगरस्य नागरिकानां स्वास्थ्यं प्रदातुं साहाय्यं कर्तुं वर्तते।

परन्तु नवा मोन्धापुलिसस्थानेन विश्वविद्यालयस्य रजिस्ट्रारकार्यालयाय सूचितं यत् प्रातःकाले भ्रमणार्थम् आगतायाः महिलायाः सुवर्ण अलंकार अपहरणस्य घटना विश्वविद्यालयस्य परिसरे अश्वमेध मैदानस्य समीपे अगस्तमासस्य २० दिनाङ्के अभवत्।

तदनुसारं एतादृशघटनानां निवारणार्थं निवारकपरिहारार्थं कुलपति डा.  इन्द्रमणिस्य अध्यक्षतायां जिलापुलिसप्रशासनस्य विश्वविद्यालयस्य सुरक्षाव्यवस्थायाः च संयुक्तसभा आयोजिता।  सभायां सर्वेषां सहमतिः अभवत् यत् यदि विश्वविद्यालयः पदयात्रिकाणां परिचयपत्राणि ददाति तर्हि एतादृशघटनानां निवारणे साहाय्यं करिष्यति। तदनुसारम्

वसंतराव नाइक मराठवाडा कृषिविश्वविद्यालयस्य अन्तर्गतं परभनी मुख्यालयस्य सर्वेषां कार्यालयानां सर्वेषां अधिकारिणां, कर्मचारिणां, छात्राणां च विश्वविद्यालयपरिसरस्य परिभ्रमणकाले स्वपरिचयपत्रं वहितुं अनिवार्यं कृतम् अस्ति। अपि च विश्वविद्यालये आगच्छन्तः नागरिकाः प्रतिवर्षं १०० रुप्यकाणि दत्त्वा प्रतिवर्षं सुरक्षापदाधिकारिणः कार्यालयात् (मोबाइल नम्बर ७५०७३५१९३७) परिचयपत्रं सज्जीकृत्य परिचयपत्रस्य नवीकरणं कुर्वन्तु।विश्वविद्यालयस्य परिसरे प्रतिदिनं रात्रौ ११ वादनतः प्रातः ८ वादनपर्यन्तं द्विचक्रिकाः चतुश्चक्राः च निषिद्धाः सन्ति।  प्रतिबन्धितक्षेत्रे जनाः भ्रमणार्थं न गच्छेयुः इति कुलपतिः डॉ. इन्द्रमणिः आह्वानं कृतवान्।

अपर पुलिस अधीक्षक श्री.  यशवन्तकाले विश्वविद्यालयद्वारे (ब्लैक आर्क) पुलिस-स्थानकं प्रदत्तं भविष्यति, विश्वविद्यालयस्य परिसरे पुलिस-गस्तं करिष्यति इति उक्तवान्।  सभा में रजिस्ट्रार डा. संतोष वेणीकर, अपर पुलिस अधीक्षक श्री.  यशवंत काले, नवा मोंधा थाना पुलिस निरीक्षक श्री शरद मरे, विस्तार शिक्षा निदेशक डॉ. भगवान आसेवार, शोध निदेशक डॉ. खिज़र बेग, प्राचार्य डॉ. सैयद इस्माइल,विश्वविद्यालय सुरक्षा समिति  अध्यक्ष एवं विस्तार शिक्षा विभागाध्यक्ष डॉ. राजेश कदम, छात्र कल्याण अधिकारी डॉ.  पुरुषोत्तम झंवर, सुरक्षा अधिकारी श्री पी. वि. सुडके, सहायक प्राध्यापक डॉ.  स. घ. पायाल एवं सहायक रजिस्ट्रार श्री. पु. म.पाटिल इत्यादयः उपस्थिताः आसन्।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button