स्वास्थशिक्षा

परभणी-तालुकायाः झरी-ग्रामे चव्हाण-कुटुम्बेन पंचगव्यस्य आवा लुठितः।

परभणी –

स्त्रीणां प्रियः पर्वणि मकरसंक्रान्तेः निमित्तं आवा लुठनस्य प्रथा अस्ति। अस्मिन् वर्षे परभणी-तालुकायाः झरी-ग्रामे चव्हाण-कुटुम्बेन पंचगव्यस्य आवा लुठितः। संक्रान्ति-पर्वस्य जागरूकता पर्यावरणं प्रति अस्य उपक्रमस्य आयोजनं कृतं। झरी-ग्रामे सौ. वैशाली चव्हाण, सौ. स्वाती चव्हाण, सौ. ज्योती चव्हाण, सौ. सपना चव्हाण इत्येषां नेतृत्वेन पंचगव्यस्य वाणं वितरितं कृतम्।

पंचगव्यम् इति गवां गोमय, गोमूत्र, तक्र, दधि, क्षीराणां मिश्रणं सूर्यकिरणेषु वाष्पितं कृत्वा तस्य पावडरं निर्मीय सन्क्रान्तेः अवसरं वाणं रूपेण वितरितं जातम्। झरी-ग्रामे अनन्त-गोपाल-गोशाला अस्ति या दानं वा अनुदानं विना गवां गोमय, गोमूत्र, दुग्धं च उपयुज्य धूपं, गोमयात् गणेशमूर्तिं, लघु-गवर्यः च निर्मीयते। अपि च मञ्जनं च निर्मीयते। एतस्मात् प्राप्तेन आयेन गोशालायाः संचालनं कुर्वन्ति। तासां गोमय-निर्मित-गणेश-मूर्तयः अन्येषु राष्ट्रेषु अपि अतीव प्रसिद्धाः।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button