Uncategorizedराज्य

जय शिवाजी जय भारत” पदयात्रा परभणी जनपदे उत्साहपूर्वक संपन्न:

केंद्रसर्वकारस्य, महाराष्ट्रसर्वकारस्य च क्रीडायुवकसेवासंचालनालयस्य, महाराष्ट्रराज्यस्य पुणे इत्यस्य निर्देशानुसारं, दिनाङ्के 19 फरवरी 2025 प्रातः 08:00 वादने “जय शिवाजी जय भारत” इत्यस्य पदयात्रायाः आयोजनं कृतम्। अस्य उद्घाटनं माननीय-जिल्हाधिकारी श्री रघुनाथ गावडे इत्यनेन छत्रपति शिवाजिमहाराजस्य प्रतिमायै पुष्पहारं समर्प्य कृतम्।

अस्य कार्यक्रमस्य प्रमुखाः अतिथयः आसन् –श्री धैर्यशील जाधव, आयुक्तः, परभणी महानगरपालिका,श्रीमती नतिशा माथुर (भा.प्र.से.), मुख्यकार्यकारी अधिकारी, जिल्हापरिषद् परभणी,श्री रविंद्रसिंह परदेशी (भा.पो.से.), जिल्हा पुलिस अधिक्षकः, परभणी,श्री दत्तु शेवाळे, उपजिल्हाधिकारी, परभणी,श्रीमती आशा गरुड, शिक्षणाधिकारी (माध्यमिक), परभणी,श्री सुनील पोलास, शिक्षणाधिकारी (प्राथमिक), परभणी,श्री प्रमोद धोंगडे, जिल्हा सूचना अधिकारी, परभणी,श्री मिलिंद शिंगारे, नायब तहसीलदारः, परभणी,श्री शशांक रावुला, जिल्हा समन्वयकः, नेहरू युवा केंद्र, परभणी,योगसंघटनाध्यक्षः श्री जावळेएते सर्वे मान्यवराः कार्यक्रमे विशेषं योगदानं दत्तवन्तः।

विशेषं आकर्षणम् –अस्मिन पदयात्रायां 3000 विद्यार्थी, क्रीडकाः, शिक्षणसंस्थायाः प्रतिनिधयः च सम्मिलिताः। प्रमुखानि आकर्षणानि आसन् –खड्गकला प्रदर्शनम् (तलवारबाजी),लेझिम पथकं,सजीव झांकी,पारंपरिकं नृत्यम्,व्यायामक्रीडायाः प्रदर्शनम्,

विशेषसहभागिता – सावित्रीबाई फुले कन्या प्रशाला, परभणी, ज्योर्तिगमय इंग्लिश विद्यालयम्, परभणी, भारत स्काउट्स गाइड्स दलः ,गांधी विद्यालयम्, सारंग स्वामी विद्यालयम्, कस्तुरबा गांधी कन्या प्रशाला, परभणी ,नेताजी सुभाषचंद्र बोस सैनिकी विद्यालयम्, परभणी,ज्ञानोपासक महाविद्यालयम्, जिंतूर, राष्ट्रीय सेवा योजना, परभणी, क्रीडाप्रशिक्षणकेन्द्राणि – खो-खो, खेलो इंडिया, कबड्डी, क्रिकेट, बैडमिंटन, स्केटिंग, संत तुकाराम महाविद्यालयम्, शिवाजी महाविद्यालयम्, शारदा महाविद्यालयम्, शासकीय नर्सिंग महाविद्यालयम्, परभणी, कै. सौ. कमलताई जामकर महिला महाविद्यालयम्, भारतीय बालविद्यामन्दिरम्, परभणी

यात्रामार्गः –छत्रपति शिवाजी महाराज प्रतिमा इत्यस्मात् प्रारभ्य – कन्या प्रशाला, नारायण चाल कॉर्नर, आर. आर. टॉवर,अष्टभुजा देवी मंदिरम्, गांधी पार्क,. शिवाजी चौक, महात्मा फुले प्रतिमा, पुनः छत्रपति शिवाजी महाराज प्रतिमा, अत्र यात्रायाः समापनम्।

फलं आयोजनम् –

अस्य पदयात्रायाः यथासम्भवं सफलतायै परभणी जिल्हा प्रशासनं, जिल्हा क्रीडा अधिकारी कार्यालयं च विशेषं प्रयत्नं कृतवन्तः।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button