Uncategorized

ग्रामगीतेन ग्रामाणां परिवर्तनं साध्यम्

डॉ. दिलीपः श्रृंगारपुतळे


परभणी – ग्रामगीता राष्ट्रसन्तः तुकडोजी महाराजेन समाजाय प्रदत्तं महद्वस्तु अस्ति। ग्रामगीतेनैव ग्रामाणां परिवर्तनं कर्तुं शक्यं भवति, इति ग्रामगीतेः अभ्यासकः डॉ. दिलीपः श्रृंगारपुतळे महोदयः उक्तवान्।

चतुरङ्गप्रतिष्ठानस्य परभणी संस्थायाः आयोजनस्य अन्तर्गतं ८ जनवरी दिनाङ्के सारङ्गस्वामीविद्यालये आयोजिते शालेयव्याख्यानमालेऽस्मिन् ते भाषणं प्रदत्तवन्तः। कार्यक्रमस्य अध्यक्षः सारङ्गस्वामीशिक्षणप्रसारकमण्डलस्य सचिवः श्रीमान् धन्यकुमारः शिवणकरः आसीत्। प्रमुखउपस्थितौ विद्यालयस्य मुख्याध्यापकः श्रीमान् निलंगे एन.वी., प्रा. कल्याणः देशमुखः च।

डॉ. श्रृंगारपुतळे महोदयः उक्तवन्तः – समाजे विद्यन्ते प्रत्येकसमस्यायाः समाधानं राष्ट्रसन्तेन तुकडोजी महाराजेन ग्रामगीतेन सुचिन्तितम्। यदि समस्या मानवेनैव निर्मिता अस्ति, तर्हि तस्याः समाधानमपि समाजे एव अस्ति। ग्रामगीतेषु ‘शासन’ इत्येतत् शब्दः न दृश्यते। सर्वे मिलित्वा समस्यासु समाधानं शोधयितुं शक्नुवन्ति। ग्रामगीतेन प्रतिपादिताः तुकडोजी महाराजस्य विचाराः स्वीकृताः चेत् ग्रामाणां परिवर्तनं निश्चितं सम्भविष्यति।

चतुरङ्गप्रतिष्ठानस्य परभणी संस्थया विगतद्विसप्तत्यधिकवर्षेभ्यः परभणी नगरे वैचारिकभरणपोषणाय व्याख्यानमालेषु आयोजनं क्रियते। एषु व्याख्यानमालेषु महाराष्ट्रस्य प्रख्यातवक्ता, कार्यकर्तारः, समाजसेवकाः च सम्मिलिताः अभवन्।

गतमवर्षे आरभ्य सुजानीयं नागरिकत्वं सृष्टुं विद्यार्थिभ्यः समीपं गत्वा विभिन्नविषयेषु विचारमन्थनाय एषा शालेयव्याख्यानमाला आयोजिताभवत्। निकोपसमाजनिर्माणाय शालेयविद्यार्थिषु उत्तमसंस्काराः आवश्यकाः। अयं च उद्देश्यः चतुरङ्गप्रतिष्ठानस्य व्याख्यानमालेन साध्यते, इति कार्यक्रमस्य अध्यक्षः श्रीमान् धन्यकुमारः शिवणकरः व्यक्तवान्।

कार्यक्रमस्य सूत्रसञ्चालनं च आभारप्रदर्शनं श्रीमान् भिसे बी.एस. महोदयेन कृतम्। एषु समये विद्यालयस्य सर्वे शिक्षकवृन्दः विद्यार्थिवर्गः च उपस्थितः।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button