एक वृक्ष मातृ नाम :
इति वैश्विक अभियानस्य अन्तर्गतं पशुचिकित्सा पशुविज्ञानमहाविद्यालये परभणीयां वृक्षारोपणकार्यक्रमः आयोजितः।

वृक्षो : रक्षति रक्षित:
माननीय प्रधानमन्त्री श्री.नरेन्द्रजी मोदी इत्यनेन प्रारंभस्य: “एक वृक्ष मातृ नाम:” इति अभियानस्य अन्तर्गतं सितम्बर २०२४ यावत् ८० कोटि वृक्षाः, मार्च २०२५ यावत् १४० कोटि वृक्षाः रोपयितुं लक्ष्यं निर्धारितम् अस्ति। अस्य अभियानस्य कार्यान्वयनं केन्द्रीयपर्यावरणमन्त्रालयेन क्रियते। तदनुसारं केन्द्रीयकृषि-कृषक-कल्याण-मन्त्रालयेन राज्यस्य कृषि-पशुपालन-विश्वविद्यालयानाम् निर्देशः कृतः अस्ति । २०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के वृक्षारोपणकार्यक्रमस्य आयोजनं कर्तुं निर्देशः दत्तः । तदनुसारं महाराष्ट्र पशु तथा मत्स्य विज्ञान विश्वविद्यालय, नागपुर अन्तर्गत पशु चिकित्सा एवं पशु चिकित्सा विज्ञान महाविद्यालय, नागपुर में दिनांक 29/08/2024 को वृक्षारोपण कार्यक्रम आयोजित: कार्यक्रम उद्घाटन महाविद्यालय सहायक अधिष्ठाता डॉ. सुधीरराजुरकरेण कृतम् । राष्ट्रीय सेवा योजना क कार्यक्रम अधिकारीनाम् डॉ. काकासाहेब खोसे एवं पुस्तकालयकर्मी डॉ. कल्याण टेकाले, अपि च एषः वृक्षारोपणकार्यक्रमः महाविद्यालयस्य विभिन्नविभागप्रमुखैः यथा डॉ. चन्द्रकान्त मामडे, डा. बापुसाहेब खिल्लारे, डाॅ. प्रणेश येवतिकर, डॉ. धनंजय देशमुख, डॉ. जी.डी. रणवीर, डा. गोविन्द गंगने, डा. म. ख. ए सिद्दीकी, डाॅ. म. जी. निकम, डाॅ. केकान, डाॅ. सुमित वानखेडे, डाॅ. प्रशांत माने, डाॅ. शरद चपटे, डाॅ. अमोल पाटिल, डाॅ. इङ्गले, डॉ. श्रीकांत कालवाघे, डॉ. मकरंद खरवडकर, डाॅ. संदीप रिंढे, डाॅ. गजानन चिगुरे, डाॅ. संजय लोढे, डाॅ. नितिन जाधव, डाॅ. करड, डाॅ. मीरा साखरे, डाॅ. अनिता चप्पलवार, डाॅ.दीपाली पाटिल: अस्मिन् वृक्षारोपणकार्यक्रमे संकायः, कर्मचारीः, छात्राः च सह भागं गृहीतवन्तः।